Enter your Email Address to subscribe to our newsletters

द्वितीयाच्चतुर्थं नवम्बर यावत् शासकीये माध्यमिकविद्यालयक्रीडांगणे जांजगीरे भविष्यन्ति विविधाः कार्यक्रमाः
कोरबा/जांजगीर-चांपा 01 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्य पञ्चविंशत्याः स्थापना–दिवसस्य अवसरि जिलामुख्यालये जिलास्तरीयकार्यक्रमः २०२५ तमस्य नवम्बरमासस्य द्वितीयतृतियचतुर्थतिथिषु त्रिदिनात्मकस्वरूपेण शासकीय–हायस्कूल–मैदाने जांजगीरे आयोजितः भविष्यति।
कार्यक्रमस्य मुख्यातिथिः राजस्व–आपदाप्रबन्धन–क्रीडा–युवकल्याणमन्त्री टङ्करामवर्मा भविष्यति।
अतिविशिष्टातिथिः जांजगीर–चांपा–लोकसभासांसदः कमलेशजांगड़े भविष्यति।
विशिष्टातिथयः —
जांजगीर–चांपा–विधानसभायाः विधायकः ब्यासकश्यपः,
अकलतरा–विधानसभायाः विधायकः राघवेन्द्रकुमारसिंहः,
पामगढ–विधानसभायाः विधायकाः श्रीमती शेषराजहरबंशः,
जिलापंचायतेः अध्यक्षाः सत्यलताआनन्दमिरी,
पूर्व–नेताः प्रतिपक्षस्य नारायणचन्देलः,
खनिजविकासनिगमस्य अध्यक्षः सौरभसिंहः,
पूर्वसंसदीयसचिवः अंबेशजांगड़े,
नगरपालिकाया जांजगीर–नैलायाः अध्यक्षाः श्रीमती रेखादेवा–गढ़ेवालः,
नगरपालिकापरिषदः चांपा–अध्यक्षः प्रदीपनामदेवः च भविष्यन्ति।
सांस्कृतिककार्यक्रमस्य रूपरेखा —
राज्योत्सवस्य अवसरि २–४ नवम्बरपर्यन्तं सायं चतुर्वादनात् षड्वादनपर्यन्तं शालेय–छात्र–छात्रिणां सांस्कृतिकप्रस्तुतयः भविष्यन्ति।
सायं षड्वादनात् रात्र्यष्टवादनपर्यन्तं स्थानीय–कलाकारैः सांस्कृतिकप्रस्तुतयः प्रदास्यन्ते।
तदनन्तरं —
द्वितीये नवम्बरदिने रात्र्यष्टवादनात् दशवादनपर्यन्तं छत्तीसगढीलोकगायकः देवेशशर्मा (जयअम्बेजागरण–समूहेन) प्रस्तुति दास्यति।
तृतीये नवम्बरदिने रात्र्यष्टवादनात् दशवादनपर्यन्तं छत्तीसगढीलोकगायकः सुनीलसोनी प्रस्तुति करिष्यति।
चतुर्थे नवम्बरदिने रात्र्यष्टवादनात् नववादनपर्यन्तं बिलासपुर–बॉलीवुड्–बैंड् इत्यस्य प्रस्तुति भविष्यति,
रात्रिनववादनात् दशवादनपर्यन्तं च छत्तीसगढीकलामञ्चः लोकरङ्ग–अर्जुन्दा इत्यनेन प्रस्तुति दीयते स्म।
---------------
हिन्दुस्थान समाचार