Enter your Email Address to subscribe to our newsletters

अमेठी, 01 नवम्बरमासः (हि.स.)।अमेठीक्रिकेटस्य स्वर्णयुगस्य आरम्भः अधुना निश्चयेन प्रतिपन्नः इव दृश्यते। शनिवासरे भारतीयक्रिकेटनियन्त्रणमण्डलस्य उपाध्यक्षः तथा उत्तरप्रदेशक्रिकेटसंघस्य मार्गदर्शकः श्रीराजीवशुक्लः अमेठीजिलाक्रिकेटसंघस्य प्रतिनिधिमण्डलेन सह साकं मिलितवन्तः। तस्मिन् अवसरि अमेठीक्षेत्रे क्रीडाविकासकार्यानां प्रशंसा कृत्वा श्रीशुक्लेन अमेठीप्रीमियरलीगस्य (APL) सफलायोजनाय शुभाशंसाः दत्ताः।
अमेठीजिलाक्रिकेटसंघस्य सचिवः श्रीराजेशतिवारी, निदेशकः श्रीप्राञ्जलतिवारी च नेतृत्वं वहन्तौ संघेन गतवर्षेषु उल्लेखनीया सिद्धयः सम्पादिताः। नूतनप्रतिभानां प्रोत्साहनम्, प्रशिक्षकसंरचनायाः सुदृढीकरणम्, क्रीडकानां कृते उत्तमानां सुविधानां प्रदानं च अस्य संघस्य प्रमुखकार्याणि आसन्।
एवमेव शनिवासरे अमेठीप्रीमियरलीग इत्यस्य अधिकृतघोषणा अपि कृताऽभवत्। एषः प्रतियोगः अमेठीप्रदेशीययुवक्रीडकानां कृते राज्यीयराष्ट्रियस्तरयोः स्वीयप्रतिभाप्रदर्शनाय सुवर्णसन्धिः भविष्यति। लीगायोजनात् पूर्वं क्रीडकानां चयनाय मुक्तपरीक्षाः आयोजिताः भविष्यन्ति, यस्मिन् उत्तरप्रदेशक्रिकेटसंघात् चयनकर्तारः तथा तन्त्रज्ञटीमविशेषतः उपस्थिताः भविष्यन्ति। ते क्रीडकानां प्रदर्शनं दृष्ट्वा चयनं करिष्यन्ति।
APL प्रतियोगस्य मुख्योऽभिप्रायः अस्ति — अमेठीजनपदस्य क्रीडकान् राज्यीयराष्ट्रियप्रतियोगितातुल्येषु व्यावसायिकप्रतियोगासु अनुभवेन समृद्धान् कर्तुम्। तदुपरि, एष आयोजनः अमेठीजनप्रतिनिधीन्, प्रशासनिकाधिकृतान्, क्रीडाप्रेमिणश्च एकत्र आनयितुं प्रयत्नं करोति, यतः एष प्रतियोगः जनपदस्य सामूहिकपरिचयः भवेत्।
अस्मिन् अवसरे संघस्य सचिवः श्रीराजेशतिवारी, निदेशकः श्रीप्राञ्जलतिवारी, उपाध्यक्षौ श्रीमुकेश्यादवः श्रीगोविन्दमौर्यश्च उपस्थिताः आसन्। सर्वे सदस्याः एकमुखेन उक्तवन्तः यत् अमेठीप्रीमियरलीग न केवलं क्रीडकान् प्रेरयिष्यति, अपि तु अमेठीं उत्तरप्रदेशक्रिकेटमानचित्रे नूतनां सशक्तां च पहचानं दास्यति। संघस्य पक्षतः श्रीराजीवशुक्लस्य मार्गदर्शनसहाय्ययोः प्रति कृतज्ञता व्यक्ता, तथा एषः संकल्पः पुनरुक्तः यत् शीघ्रमेव अमेठी उत्तरप्रदेशक्रिकेटकीडायाः अग्रणीजनपदेषु गण्यमाना भविष्यति।
---------------
हिन्दुस्थान समाचार