हाइलो ओपन 2025: उन्नति हुड्डा उपान्त्ये, लक्ष्य सेनः आयुष शेट्टी च क्रीडातः बहिः
नवदिल्ली, 1 नवंबरमासः (हि.स.)। जर्मनी–देशे प्रवर्तमानस्य “हाइलो–ओपन–२०२५” इति सुपर–३०० बॅड्मिण्टन्–प्रतियोगितायाम् उन्नतिः हुड्डा सेमी–फाइनल्–चरणं प्राप्तवती; लक्ष्यः सेनः आयुषः शेट्टी च पराजितौ जर्मनी–देशे आयोज्यमाने सुपर–३०० बॅड्मिण्टन्–प्रतिय
भारत की युवा शटलर उन्नति हुड्डा


नवदिल्ली, 1 नवंबरमासः (हि.स.)।

जर्मनी–देशे प्रवर्तमानस्य “हाइलो–ओपन–२०२५” इति सुपर–३०० बॅड्मिण्टन्–प्रतियोगितायाम् उन्नतिः हुड्डा सेमी–फाइनल्–चरणं प्राप्तवती; लक्ष्यः सेनः आयुषः शेट्टी च पराजितौ

जर्मनी–देशे आयोज्यमाने सुपर–३०० बॅड्मिण्टन्–प्रतियोगितायाम् “हाइलो–ओपन–२०२५” इत्यस्मिन् भारतस्य युवा–शटलर् उन्नतिः हुड्डा अत्युत्कृष्टं प्रदर्शनं कृत्वा सेमी–फाइनल्–चरणं प्राप्तवती, यदा लक्ष्यः सेनः तथा आयुषः शेट्टी क्वार्टर्–फाइनल्–चरणे पराजितौ सत्वा प्रतियोगितायाः बहिः निष्क्रान्तौ।

अष्टादश–वर्षीया उन्नतिः हुड्डा चीनी–ताइपे–देशस्य चतुर्थ–वरीयता–प्राप्ता खेलेत्री लिन् ह्सियाङ ति इत्यां प्रति २२–२०, २१–१३ इति अङ्केन सीधुस्सेट्–विजयं प्राप्तवती।

सः संघर्षः सप्तचत्वारिंशत् मिनिट्–पर्यन्तं निरंतरं गतः।

तस्यामेव महिला–एकल–विभागे भारतस्य रक्षिता–श्री–सन्तोष–रामराज डेनमार्क–देशस्य षष्ठ–वरीयता–प्राप्ता खेलेत्री लाइन्–क्रिस्टोफर्सन् इत्याः प्रति ७–२१, १९–२१ इत्यङ्केन पराजिता जाता।

पुरुष–एकल–विभागे लक्ष्यः सेनः प्रथमे गेमे पराजयम् अनुभव्यानन्तरं द्वितीयगेमे पुनरागमनाय प्रयत्नं कृतवान्, किन्तु इण्डोनेशिया–देशीय–खेलेत्रा प्रति १७–२१, २१–१४, १५–२१ इत्यङ्केन पराभवम् अनुभवत्।

एषः संघर्षः एकघण्टा चतुर्दशमिनिट्–पर्यन्तं गतः।

आयुषः शेट्टी अपि फिन्लैण्ड्–देशस्य काले–कोल्जोनेन् इत्यस्य विरुद्धं तीन्–गेम–युक्ते रोमांचक–संघर्षे २१–१९, १२–२१, २०–२२ इत्यङ्केन पराजितः।

एतस्मिन्नेव समये किरण–जॉर्जः अपि द्वितीय–वरीयता–प्राप्तः इण्डोनेशिय–खेलेता जोनेतन–क्रिस्टि इत्यस्मात् १०–२१, १६–२१ इत्यङ्केन पराजितः।

एतेषां पराजयानन्तरं भारतस्य पुरुष–एकल–अभियानम् समापतम् आगतम्।

अधुना भारतस्य समस्ताः अपेक्षाः केवलं उन्नतिः हुड्डायाम् एव निबद्धाः सन्ति, या शनिवासरे शीर्ष–वरीयता–प्राप्तया पुत्रि–कुसुमा–वारदान्या सह सेमी–फाइनल्–संघर्षे स्पर्धां करिष्यति।

---------------

हिन्दुस्थान समाचार