बड़ाबाजार कुमारसभा पुस्तकालयस्य पुन: अध्यक्षो निर्वाचितः महावीर बजाजः
कोलकाता, 1 नवंबरमासः (हि.स.)।कोलकातायां श्री–बडाबाजार–कुमार–सभा–पुस्तकालयस्य नूतन–कार्यसमितिः; महावीर–बजाजः पुनः अध्यक्षपदे निर्वाचितः प्रसिद्धः समाजसेवी महावीरः बजाजः कोलकाता–स्थितस्य सामाजिक–साहित्यिक–संस्थानस्य “श्री–बडाबाजार–कुमार–सभा–पुस्तकाल
समाजसेवी महावीर प्रसाद बजाज पुणे बड़ा बाजार कुमार सभा पुस्तकालय के अध्यक्ष निर्वाचित हुए


कोलकाता, 1 नवंबरमासः (हि.स.)।कोलकातायां श्री–बडाबाजार–कुमार–सभा–पुस्तकालयस्य नूतन–कार्यसमितिः; महावीर–बजाजः पुनः अध्यक्षपदे निर्वाचितः

प्रसिद्धः समाजसेवी महावीरः बजाजः कोलकाता–स्थितस्य सामाजिक–साहित्यिक–संस्थानस्य “श्री–बडाबाजार–कुमार–सभा–पुस्तकालयस्य” पुनः अध्यक्षः निर्वाचितः अभवत्।

शुक्रवासरे पुस्तकालय–भवने वार्षिक–साधारण–सभायाम् वर्षस्य २०२५–२०२६ इत्यस्य कृते नूतन–कार्यसमित्याः निर्वाचनम् सम्पन्नम् अभवत्।तस्मिन् महावीर–प्रसाद–बजाजः अध्यक्षपदे अभ्यर्चितः,भागीरथ–चाण्डकः तथा महावीर–प्रसाद–रावतः उपाध्यक्षपदे,बंशीधर–शर्मा मन्त्रिपदे,अजयेन्द्र–नाथ–त्रिवेदी तथा सत्यप्रकाश–रायः उपमन्त्रिपदे,नन्दकुमार–लढा अर्थ–मन्त्रिपदे,तथा डा. तारा–दूगड् साहित्य–मन्त्रिपदे निर्वाचिताः।

एतेभ्यः अतिरिक्तं कार्यकारिणी–सदस्यत्वेनडा. प्रेमशङ्कर–त्रिपाठी, मोहनलाल–पारीक, अरुण–प्रकाश–मल्लावत, अजय–चौबे, नरेन्द्र–कुमार–डागा, ललित–तोदि, दुर्गा–व्यास, डा. कमल–कुमार, चन्द्र–कुमार–जैन, मनोज–काकड, संजय–रस्तोगी, सुधा–जैन, राजेश–अग्रवाल (लाला), रामचन्द्र–अग्रवाल, भागीरथ–सारस्वत, संजय–मण्डल, मनीष–जैन इत्येते अपि अभ्यर्चिताः।

मन्त्री बंशीधर–शर्मा सर्वेषां सहयोगाय आभार–प्रदर्शनम् अकरोत्। सः अपि उक्तवान् यत् भवन–सम्बद्धा निगम–कार्रवाई शीघ्रमेव पूर्णा भविष्यति इति।

---------------

हिन्दुस्थान समाचार