बिहारविधानसभानिर्वाचनम् — एनडीए-महासंयुक्तदलयोः घोषणापत्रयोः केन्द्रे महिलाः
पाटलिपुत्रम्, ०१ नवम्बरमासः (हि.स.) — बिहारविधानसभानिर्वाचने अर्धजनसंख्यायाः महत्त्वं सर्वेऽपि राजनीतिकदला सम्यक् प्रकारेण अवगच्छन्ति। अतः एव एनडीए-महासंयुक्तदलयोः घोषणापत्रयोः स्त्रियां केन्द्रीयस्थाने स्थाप्य विषयाः विन्यस्ताः। किन्तु प्रमुखः प्र
सांकेतिक फोटो—बिहार विधानसभा चुनाव में ​महिलाएं


पाटलिपुत्रम्, ०१ नवम्बरमासः (हि.स.) — बिहारविधानसभानिर्वाचने अर्धजनसंख्यायाः महत्त्वं सर्वेऽपि राजनीतिकदला सम्यक् प्रकारेण अवगच्छन्ति। अतः एव एनडीए-महासंयुक्तदलयोः घोषणापत्रयोः स्त्रियां केन्द्रीयस्थाने स्थाप्य विषयाः विन्यस्ताः। किन्तु प्रमुखः प्रश्नः अस्ति— एनडीए-इत्यस्य सङ्कल्पपत्रे तथा महासंयुक्तदलस्य तेजस्वी-प्रणे अर्धजनसंख्यायाः प्रति कृताः प्रतिज्ञाः कियत् दृढाः व्यवहार्याश्च सन्ति इति। उल्लेखनीयम् यत् बिहारराज्ये प्रायः 3.5 कोटी स्त्रियां मतदायिन्यः सन्ति, या संख्या कुलमतदातॄणां 7.43 कोटी प्रायः 50 प्रतिशतं न्यूनं भवति।

एनडीए इत्यस्य सङ्कल्पपत्रम्

प्रधानमन्त्री नरेन्द्रमोदी च मुख्यमन्त्री नीतीशकुमारश्च उक्तवन्तौ यत् स्त्रीणां सहभागेन एव बिहारस्य विकासः सम्भवः। अतः एनडीए-सङ्कल्पपत्रे स्त्रीणां प्रति आर्थिकस्वावलम्बनदिशायाम् अग्रे नेतुं विशेषं ध्यानं दत्तम्।

महिलाअभियानकोटिपति तथा लखपति-दीदी-योजना

मुख्यमन्त्रिणा महिलारोजगारयोजनायाः स्त्रीभ्यः द्विलक्षपर्यन्तं साहाय्यराशेः प्रदानेन सहायतां दातुं प्रतिज्ञा कृता। एकं कोटिं स्त्रीणां लखपति-भगिनीभ्यः करणं, चिह्निताः महिला-उद्यमिन्यः मिशनकरोंडपति-नामकेन कार्यक्रमेण कोटिपतित्वदिशायां नीताः भविष्यन्ति इति वचनं दत्तम्।

स्त्रीणां उद्यमिनीरूपेण सशक्तीकरणम्

मिशन करोड़पति-नाम्ना योजनया सर्वकारस्य लक्ष्यं भवति यत् आगामिनि पञ्चवर्षेषु बिहारस्य स्त्रियां केवलं आत्मनिर्भराः न स्युः, अपि तु उद्यमिन्यः भूत्वा कोटिपति-वर्गे प्रविशेयुः। तदर्थं वित्तकोष-ऋणः, प्रशिक्षणं, अङ्कीयविपणनं च इत्यादयः सुविधाः प्रदातुं वचनं दत्तम्।

मुख्यमन्त्री-स्त्री-स्वरोजगार-योजना

एनडीए-सङ्कल्पपत्रे अपि उक्तम् यत् स्त्रीभ्यः स्वरोजगारस्य आरम्भाय द्विलक्षरूप्यकपर्यन्तं आर्थिकसाहाय्यं दास्यते। तेन स्त्रियां स्वकीयं लघुव्यवसायं, विपणिं वा उद्योगं वा आरभन्ति इति सम्भविष्यति।

महागठबंधनस्य ‘बिहारस्य तेजस्वी-प्रणः’

‘बिहारस्य तेजस्वी-प्रण’ इत्याख्येन महागठबंधनेन स्वं घोषणापत्रं प्रकाशितम्। अस्मिन् प्रणपत्रे अर्धजनसंख्यां केन्द्रस्थाप्य बहवः उपक्रमाः उद्घोषिताः।

माई-भगिनी-मान-योजना

अस्याः योजनायाः अन्तर्गते बिहारराज्यस्य प्रत्येकायाः स्त्रियाः मासिकं 2500 रूप्यकाणां वित्तीयसहायतां दातुं प्रतिज्ञा कृता। तेजस्वी-यादवेन उक्तं यत् एषा सहायता स्त्रीणां आर्थिकस्वातन्त्र्यं सुदृढं करिष्यति, गृहस्थस्य स्त्रीं कुटुम्बस्य वित्तमन्त्रिणं करिष्यति च।

महागठबंधनेन अपि उक्तं यत् राज्यस्य समुदाय-संचालिकाः याः जीविका-दिद्यः इत्याख्याः, ताः नियमित-सर्वकारी-कर्मचारिण्यः कर्तुं संकल्पः अस्ति, तासां मासिकं वेतनं 3000 भविष्यति इति। एताः स्त्रियां स्वसहायता-समूहैः कार्यं कुर्वन्ति, किन्तु तासां आयः अत्यल्पः अस्ति। तेजस्वी-यादवेन उक्तं यत् तस्याः शासनस्य स्थापने सति एतेषां दिदीनां प्रति सम्मानजनकं वेतनं सामाजिकसुरक्षाच दास्यते।

तेजस्वी-यादवेन उक्तं यत् स्त्रीसुरक्षायै सर्वेषु जनपदेषु महिला-सहायककेन्द्राणि तथा विशेष-महिलाथानानि सुदृढानि करिष्यन्ति। स्त्रीभ्यः स्थानिकस्तरे रोजगारसंयोगाय महिला-रोजगार-अभियानम् अपि आरप्स्यते।

वरिष्ठः पत्रकारः डॉ॰ आशीष-वशिष्टः उक्तवान् यत् बहुभिः स्त्री-सशक्तीकरण-योजनाभिः मुख्यमन्त्री नीतीशकुमारः एषु वर्गेषु लोकप्रियः आसीत्। बिहारराज्ये 7.25 कोटी-स्त्रियां मुख्यमन्त्री-महिला-रोजगार-योजनायाः अन्तर्गते आर्थिकसाहाय्यं प्राप्यन्ति। महागठबंधनस्य संकल्पाः तु स्त्रीणां विश्वसनीयाः न दृश्यन्ते, कारणं यत् राजदशासनकाले जातं अराजक-राज्यं विशेषतः स्त्रीणां स्मरणे अद्यापि वर्तते।

उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री च प्रदेश-निर्वाचन-सह-प्रभारी केशवप्रसादमौर्यः उक्तवान् यत् एनडीए-सङ्कल्पपत्रं बिहारस्य उज्ज्वलभविष्यस्य मार्गचित्रम् अस्ति। तस्मिन् कृषकाः, युवानः, मातरः, भगिन्यः, दरिद्राः, श्रमिकाः, प्रतिभावन्तः च वर्गाः— सर्वेषाम् उत्थानस्य दर्शनं विद्यते।महागठबंधनस्य तु ‘तेजस्वी-प्रणः’ महामिथ्यायाः महापुञ्जः इति। अस्माकं वचनं साध्यं भवति, तेषां तु केवलं वायुमात्रकः मिथ्यावचनः इति।

तस्मिन् समये महागठबंधनस्य मुख्यमन्त्री-प्रत्याशी च आरजेडी-नेता तेजस्वी-यादवः उक्तवान् — “इतिहासे प्रथमवारं कश्चन गठबन्धनः केवलं 26 अंशेषु स्वं घोषणापत्रं प्रकाशयामास। एनडीए-कृतं पत्रं न ‘सङ्कल्पपत्रम्’, अपि तु ‘क्षमापत्रम्’ भवेत् — 14 कोटिजनानां प्रति क्षमापत्रम्।”

हिन्दुस्थान समाचार / Dheeraj Maithani