रजत जयंती समारोहस्य सज्जानां मुख्य सचिवः अगृह्णात् समीक्षणम्
देहरादूनम्, 01 नवंबरमासः (हि.स.)।मुख्य–सचिवः आनन्द–वर्द्धनः शनिवासरे एफ्.आर्.आई. देहरादून इत्यत्र आयोजिते रजत–जयंती–समारोहे संपाद्यमानानां कार्यक्रमाणां तैयार्याः निरीक्षणं कृतवान्। मुख्य–सचिवेन सम्बन्धित–अधिकृतिभ्यः तैयार्याः विषये विस्तृत–सूचना ग
एफआरआई में व्यवस्थाओं का जायजा लेते मुख्य सचिव।


देहरादूनम्, 01 नवंबरमासः (हि.स.)।मुख्य–सचिवः आनन्द–वर्द्धनः शनिवासरे एफ्.आर्.आई. देहरादून इत्यत्र आयोजिते रजत–जयंती–समारोहे संपाद्यमानानां कार्यक्रमाणां तैयार्याः निरीक्षणं कृतवान्। मुख्य–सचिवेन सम्बन्धित–अधिकृतिभ्यः तैयार्याः विषये विस्तृत–सूचना गृहीता।

तेन उक्तं यत् ९ नवम्बर तिथौ प्रधानमन्त्री नरेन्द्र–मोदी–महाभागस्य संभावित–भ्रमणं दृष्ट्वा सुरक्षा–व्यवस्था सहिताः सर्वाः व्यवस्थाः दृढतया सम्पन्नाः स्युः।

मुख्य–सचिवः अवदत् यत् ९ नवम्बरस्य मुख्य–कार्यक्रमे षष्टिः तः सप्ततिः सहस्रं जनाः सहभागीभवितुं सम्भाव्यन्ते। अतः सर्वाः आवश्यकाः व्यवस्थाः सुनिश्चिताः कर्तव्या इति। तेन निर्देशः दत्तः यत् प्रवेश–निर्गमन–प्रक्रियायाम् जनसामान्यस्य कस्यापि असुविधा न भवेत्, इत्यर्थं सर्वे आवश्यक–उपायाः यथावत् सन्ति इति सुनिश्चितव्यम्।

प्रधानमन्त्रिणः कार्यक्रमं दृष्ट्वा यातायात–पार्किङ्–योजना अपि विस्तृत–स्तरेण निर्मातव्या, यथा सामान्य–जनाः कार्यक्रमं प्रति सुलभतया आगच्छेयुः, नगरे च यातायात–विघ्नः न उत्पद्येत्।

अस्मिन् अवसरे डी.जी.पी. दीपम्–सेठः, सचिवः शैलेश–बगौलीः, डॉ॰ बी.वी.आर्.सी. पुरुषोत्तमः, विनय–शंकर–पाण्डेयः, विनोद–कुमार–सुमनः, जिलाधिकारी देहरादून सविन–बंसलः, बंशीधर–तिवारी इत्यादयः उपस्थिताः आसन्।

-----------------

हिन्दुस्थान समाचार