वनभवने “कमेंडेशन्‌ डिस्क्‌ अलङ्करणसमारोहो प्रशस्तिपत्रवितरणं च अद्य भविष्यति। प्रशंसनीयकार्यं कृतवन्तः अधिकारी-कर्मचारी च सम्मानिताः भविष्यन्ति
भोपालम्, 1 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य वनाधिकाऱिणः–कर्मचारिणश्च तैः कृतायाः सराहनीया सेवायाः निमित्तं “कमेंडेशन्‌ डिस्क्‌” अलङ्करणसमारोहः प्रशस्तिपत्रवितरणं च अद्य शनिवासरे द्वादशवादने वनभवने, भोपालस्थे तुलसीनगरनाम्नि, भविष्यति। प्रधानमुख्यवनस
वन भवन में कमेंडेशन डिस्क अलंकरण समारोह व प्रशस्ति पत्र का वितरण आज


भोपालम्, 1 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य वनाधिकाऱिणः–कर्मचारिणश्च तैः कृतायाः सराहनीया सेवायाः निमित्तं “कमेंडेशन्‌ डिस्क्‌” अलङ्करणसमारोहः प्रशस्तिपत्रवितरणं च अद्य शनिवासरे द्वादशवादने वनभवने, भोपालस्थे तुलसीनगरनाम्नि, भविष्यति। प्रधानमुख्यवनसंरक्षकः वनबलप्रमुखश्च व्ही.एन. अम्बाडे इत्याख्यः प्रशस्तिपत्रं प्रदाय सराहनीयकार्यकर्तॄन्‌ वनाधिकाऱिणः कर्मचारिणश्च सम्मानयिष्यति।

जनसम्पर्काधिकाऱी के.के. जोशी इत्यनेन निवेदितं यत्‌ वनविभागेन वर्षे 2022 तः प्रधानमुख्यवनसंरक्षकस्य वनबलप्रमुखस्य च तर्फेण “कमेंडेशन्‌ डिस्क्‌” प्रशस्तिपत्रं च प्रदातुं अलङ्करणसमारोहः आयोज्यते। एषः पुरस्कारः वनक्षेत्रे कार्यपालकाधिकाऱिभ्यः, कर्मचारिभ्यः, वनक्षेत्रपालेभ्यः, उपवनक्षेत्रपालेभ्यः, वनपालेभ्यः, वनसंरक्षकेभ्यश्च प्रदीयते।

तस्य निवेदनेन उक्तं यत्‌ अलङ्करणसमारोहे तान्‌ वनाधिकाऱिणः कर्मचारिणश्च ये गंभीरवनापराधान्‌ अवैधशिकारम्‌, अवैधच्छेदनम्‌, अवैधोत्खननम्‌, अतिक्रमणं च इत्यादीन्‌ प्रशंसनीयरीत्या प्रतिषेधं निरोधनं च कृतवन्तः, अग्निसुरक्षायां, उत्पादनकार्यात्‌, वानिकीकार्ये, क्रीडाक्षेत्रे राज्यस्य प्रतिनिधित्वं कृत्वा राष्ट्रीयस्तरे पदकं प्राप्तवन्तः, अभिनवप्रयोगं च कृतवन्तः, अथवा गंभीरवनापराधप्रकरणानि विशिष्टसूझबूझेन समाधानं कृतवन्तः—एते सर्वे प्रतिवर्षं नवम्बरमासस्य प्रथमे दिने पुरस्कारं लभन्ते इति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता