Enter your Email Address to subscribe to our newsletters

खूंटी, 1 नवंबरमासः (हि.स.)।शनिवासरे आत्मनिर्भर भारत अभियान अन्तर्गतं भारतीय जनता पार्टी–जिलाकार्यालये कार्यकर्तृ–सम्मेलनस्य आयोजनं सम्पन्नम्। कार्यक्रमस्य अध्यक्षता जिलाध्यक्षः चन्द्रशेखरगुप्तः अकुरुत।
सम्मेलने मुख्यअतिथिरूपेण उपस्थितया प्रदेशमन्त्रिणी सुनीता सिंह अवदत् यत् — “आत्मनिर्भर भारतस्य आधारः स्वदेशी एव अस्ति।” सा अवदत् यत् अस्माभिः तादृशवस्तूनां उपयोगः वर्धितव्यः, येषां निर्माणे भारतीय–श्रमिकानां पसीनं प्रवहति। विदेशीयवस्तूनां प्रति निर्भरता न्यूनया, देशीय–उत्पादानां प्रोत्साहनं कर्तव्यमिति सर्वेषां नागरिकानां धर्मः।
सा उक्तवती यत् स्वदेशीभावना पूर्वप्रधानमन्त्री अटलबिहारी वाजपेयी–महाभागस्य चिन्तनं आसीत्, यस्मिन् प्रधानमन्त्री नरेन्द्रमोदी–महाभागेन नवदिशा प्रदत्ता। तया उक्तं यत् संवत्सरे 2014 तः भारतस्य अर्थव्यवस्था 136तमस्थाने आसीत्, अद्य तु चतुर्थस्थाने उपगतं अस्ति।
दक्षिण–प्रमण्डल–सहसंयोजिका गंगोत्री कुजूर अवदत् यत् “आत्मनिर्भर भारत” इत्यस्य वास्तविकार्थः “स्वदेशी” इति। तया कथितं यत् ब्रिटिश–शासनात् पूर्वं भारतं जगतः औद्योगिक–उत्पादनक्षेत्रे अग्रगण्यं राष्ट्रं आसीत्, किन्तु उपनिवेशवादेन आर्थिकस्थिति दुर्बला जाता। संवत्सरे 1750 तः जगतः औद्योगिक–उत्पादनस्य पञ्चविंशतिशतांशः भारतदेशे आसीत्, यः संवत्सरे 1900 तः केवलं द्विशतांशः अवशिष्टः।
सा अवदत् यत् प्रधानमन्त्रिणः मोदी–महाभागस्य नेतृत्वे देशः नूतनानि शिखराणि स्पृष्टवान्। कोविड्–महामारी–काले भारतदेशेन स्वदेशी–टीकां निर्माय विश्वस्य साहाय्यं कृतम्। ऑपरेशन–सिन्दूर इत्यस्मिन् अवसरि ब्रह्मोस–मिसाइलस्य सामर्थ्येन अपि स्वदेशी–शक्ति–प्रमाणं प्रदर्शितम्।
पूर्व–जिलाध्यक्षः काशीनाथमहतो कार्यकर्तृभ्यः प्रधानमन्त्रिणः मोदी–महाभागस्य एकादश–वर्षाणां सिद्धीनां प्रचारं गृहात्–गृहं प्रति कर्तुम् आह्वानं कृतवान्। सः अपि अवदत् यत् मोट–धान्य–वृद्धये प्रयत्नः कार्यः च विभज्य अधिकाधिक–जनान् प्रति सम्प्रेषणीयः।
कार्यक्रमे स्वागत–भाषणं जिलाध्यक्षेन चन्द्रशेखरगुप्तेन कृतम्, तथा मञ्च–संचालनं जिलामहामन्त्री संजयसाहुना कृतम्।
सम्मेलन–अवसरे पूर्व–जिलाध्यक्षः काशीनाथमहतो, जिलाउपाध्यक्षः बिनोदनागः, गन्दौरीगुडिया, जिलामन्त्री उर्मिलादेवी, मीडिया–प्रभारी महावीररामः, कोषाध्यक्षः प्रियांकभगतः सहिताः विभिन्न–मण्डल–मोर्च–पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार