राष्ट्रस्य विकासयात्रायां ब्रह्माकुमारी इत्यादीनां संस्थानां भूमिका अतीव महत्त्वपूर्णा - प्रधानमन्त्री मोदी।
नवनिर्मित ब्रह्माकुमारीसंस्थानस्य भव्य शान्तिशिखरशिविरकेन्द्रस्य ''शान्तिमयविश्वस्य अकादमी'' इत्यस्य उद्घाटनम् रायपुरनगरम्, 1 नवम्बरमासः (हि स) इति। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे अवदत् यत् राष्ट्रस्य विकासयात्रायां ब्रह्माकुमारी इत्य
प्रधानमंत्री मोदी ने 'शांति शिखर' उद्गघाटन के बाद सम्बोधित करते


ब्रह्माकुमारी संस्थान’ के नवनिर्मित शांति शिखर रिट्रीट सेंटर ‘एकेडमी फॉर ए पीसफुल वर्ल्ड


नवनिर्मित ब्रह्माकुमारीसंस्थानस्य भव्य शान्तिशिखरशिविरकेन्द्रस्य 'शान्तिमयविश्वस्य अकादमी' इत्यस्य उद्घाटनम्

रायपुरनगरम्, 1 नवम्बरमासः (हि स) इति। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे अवदत् यत् राष्ट्रस्य विकासयात्रायां ब्रह्माकुमारी इत्यादीनां संस्थानां भूमिका अतीव महत्त्वपूर्णः अस्ति इति। प्रधानमन्त्री, ब्रह्मकुमारी-नगरस्य नव-रायपुर-नगरस्य सेक्टर-20 इत्यत्र नवनिर्मितस्य ब्रह्म-कुमारी-संस्थानस्य भव्यस्य शान्ति-शिखर-शिविर-केन्द्रस्य, शान्तियुत-विश्व-अकादमी इत्यस्य रजतमहोत्सव-समारोहस्य उद्घाटनस्य च विषये सम्बोधयन् आसीत्।

संवादस्य समये, प्रधानमन्त्रिणः ब्रह्माकुमारी संस्थया सह स्वस्य सम्बन्धस्य विषये अवदत्। सेवा ब्रह्माकुमारीस् संस्थायाः परिचयः अस्ति इति सः अवदत्। अस्मिन् अवसरे राज्यपालः रामनरेश यादवः, मुख्यमन्त्री शिवराजसिंह चौहानः च उपस्थिताः आसन्।

उत्तराखण्डस्य, झारखण्डस्य, छत्तीसगढस्य च जनानां राज्य-स्थापना-दिवसस्य अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना शुभाशयाः प्रेषितानि। सः अवदत् यत् अद्य विशिष्टः दिवसः अस्ति यतः त्रीणि राज्यानि स्वनिर्माणस्य 25 वर्षाणि पूरयन्ति इति। देशस्य विकासः राज्यानां विकासे एव निहितः अस्ति। अस्मिन् मन्त्रम् अनुसरन्, वयं भारतं विकसितराष्ट्रं कर्तुं अभियाने निमग्नाः सन्ति। सः अवदत् यत् सः दशकान् यावत् अस्मिन् आध्यात्मिक-आन्दोलनेन सह सम्बद्धः अस्ति। अहं ब्रह्माकुमारी-संस्थां वटवृक्षवत् वर्धमानं दृष्टवान्। 2011 तमे वर्षे अहमदाबाद-नगरे शक्तेः भविष्यत् इति कार्यक्रमः भवेत् अथवा 2012 तमे वर्षे संस्थायाः 75 वर्षाणां उत्सवः भवेत्, माउंट-आबू-नगरे गुजरात-नगरे च कार्यक्रमेषु गमनं मम जीवनस्य अङ्गम् अस्ति।

प्रधानमन्त्री अवदत् यत् दिल्ली-नगरं गत्वा अपि सः अनेकासु अवसरेषु ब्रह्माकुमारीभिः सह सम्बद्धः भवितुम् अवसरम् अवाप्नोत्-चाहे सः आजादी का अमृतमहोत्सवस्य अभियानं भवेत् अथवा स्वच्छता-अभियानम्। यदा यदा अहं भवतः मध्ये आगमि, तव प्रयत्नान् गभीरतया अनुभूतवान्। मोदी-वर्यः अवदत् यत्, शब्दानाम् न्यूनता, सेवायाः अधिकं इति। सः संस्थायाः प्रति स्वस्य व्यक्तिगत-सम्बन्धम् अपि उल्लिखन् अवदत् यत्, अस्मिन् संस्थायाः प्रति मम अनुरागः सर्वदा एव अस्ति। जानकी-दीदी-वर्यस्य अनुरागः, राजयोगिनी-दादी-योगिनी-वर्यस्य मार्गदर्शनं च मम जीवनस्य विशेषस्मृतिषु अन्यतमम् अस्ति। अहम् अत्र अतिथिः नास्ति, अहं भवतः सदस्यः अस्मि। इति।

मोदी वर्यः भारते विदेशेषु च स्थितानां ब्रह्माकुमारी-परिवारस्य सदस्यानां कृते शुभाशयाः प्रेषितवान्। सः अवदत् यत् अस्माकं देशस्य परम्परायां आचारः एव बृहत्तमः धर्मः, तपः, ज्ञानं च इति परिगणितम् अस्ति। तस्य मतानुसारेण, यथार्थपरिवर्तनम् तदा एव शक्यते यदा कथनस्य क्रियायाः च ऐक्यं भवति। वक्तव्यं आचरणे स्थापनीयम्। इदं ब्रह्माकुमारीस्-संस्थायाः आध्यात्मिकशक्तेः स्रोतः अस्ति। अत्र प्रत्येकं भगिनी प्रथमं कठिन-तपस्य साधनायां च निमज्जनं करोति। भवतः प्रथमं संबोधनम् अस्ति ओम् शान्ति इति। ओम् शान्ति इत्यस्य अर्थस्य व्याख्यां कुर्वन् सः अवदत्, ओम् इत्यस्य अर्थः ब्रह्मः तथा सम्पूर्णं विश्वम् इति, शान्ति इत्यस्य अर्थः स्थिरतायाः सौहार्दस्य च अभिलाषा इति। इति।

अस्मिन् अवसरि मुख्यमन्त्री विष्णुदेवः साय, मन्त्रिमण्डलस्य सदस्याः, ब्रह्मकुमारि-संस्थानस्य सदस्यगणः च नागरिकाश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता