काश्मीर-विश्वविद्यालये डॉ॰ राहिमासूमरज़ा-इत्यस्य विरासतविषये अन्ताराष्ट्रिय-संगोष्ठ्याः उद्घाटनम्।
श्रीनगरम्, 01 नवम्बरमासः (हि.स.)। काश्मीर-विश्वविद्यालये शुक्रवासरे डॉ॰ राहिमासूमरज़ा-नाम्नः विरासत्-विषये त्रिदिवसीया अन्ताराष्ट्रीय-संगोष्ठी उद्घाटिता, यत्र जम्मू-कश्मीर-राज्यस्य उपराज्यपालः मनोजः सिन्हा इत्यनेन उद्घाटनं कृतम्। संगोष्ठ्यां भारत
उपराज्यपाल सिन्हा ने कई राज्यों और केंद्र शासित प्रदेशों के स्थापना दिवस पर वहां के लोगों को दी शुभकामनाएं


श्रीनगरम्, 01 नवम्बरमासः (हि.स.)।

काश्मीर-विश्वविद्यालये शुक्रवासरे डॉ॰ राहिमासूमरज़ा-नाम्नः विरासत्-विषये त्रिदिवसीया अन्ताराष्ट्रीय-संगोष्ठी उद्घाटिता, यत्र जम्मू-कश्मीर-राज्यस्य उपराज्यपालः मनोजः सिन्हा इत्यनेन उद्घाटनं कृतम्।

संगोष्ठ्यां भारत-विदेशयोः च चत्वारिंशदधिकाः विद्वांसः—यथा कतार्-देशात्, अमेरिकादेशात्, प्रमुख-भारतीय-विश्वविद्यालयेभ्यश्च आगत्य—रज़ा-नाम्नः साहित्यिक-सांस्कृतिक-योगदानस्य विषये शोधपत्राणि प्रस्तौष्यन्ति।

उपराज्यपालः मनोजः सिन्हा इत्यनेन अस्मिन् अवसरे उक्तम्—“डॉ॰ राहिमासूमरज़ा नूतन-पिढीः स्वप्नान् द्रष्टुं, स्वशक्तौ विश्वासं च स्थापयितुं प्रेरयिष्यन्ति इति।”

सिन्हेन उक्तम्—“अस्य प्रसिद्धलेखकस्य महत्तमं दानं आत्मसाक्षात्कारस्य सन्देशः, उद्देश्यपूर्णं च जीवनं जीवितुं कलाऽस्ति।”

सः आग्रहं कृतवान् यत् रज़ा-नाम्नः आदर्शाः अकादमिक-मञ्चेभ्यः परं लोकसमाजेऽपि विस्तृत्य प्रसारितव्याः।

मनोजः सिन्हा अवदत् यत् रज़स्य विचाराः एकतां, समत्वं, सामूहिक-विकासं च प्रोत्साहयन्ति, विशेषतः समाजे उपेक्षित-समुदायानाम् उत्थानाय।

स्वस्य भाषणे उपराज्यपालः अवदत्—“अस्य संगोष्ठ्याः उद्देश्यः रज़स्य विकसित-भारतरूप-दृष्टिकोणात् प्रेरणां गृह्य नूतन-विचारान् उत्पादयितुम् अस्ति।

एषः अमृत-मन्थनः समाजाय नूतनं मार्गं नूतनांश्च विचारान् दास्यति।”

अयं कार्यक्रमः आईडिया-कम्युनिकेशन्स्, काश्मीर-विश्वविद्यालयः, मजलिस् फख्र-ए-बहरीन, जम्मू-कश्मीर-वित्तकोषः च संयुक्तरूपेण आयोजितः।

कुलपतिः प्राध्यापिका नीलोफर् ख़ान् इत्यनेन सत्रस्य अध्यक्षता कृता, यत्र उत्तराखण्ड-मुक्त-विश्वविद्यालयस्य प्रा. नवीनचन्द्र-लोहानी तथा संस्कृति-विभागस्य मुख्यसचिवः बृजमोहनः शर्मा विशेष-अतिथिरूपेण उपस्थितौ आस्ताम्।

प्रसिद्धः चलचित्रगीतकारः समीरः अञ्जान् इत्यनेन मुख्यं भाषणं दत्तम्।

कार्यक्रमे उर्दूप्रसिद्धकविः डॉ॰ नूर् अमरोहवी, सम्पादकः अजीतः सिंहः, शिक्षाविद् विजयः धरः, उर्दूविद्वान् प्रा. मुहम्मद् ज़मान् अज़ुर्दा इत्येभ्यः तेषां साहित्यिक-सामाजिक-योगदानस्य कृते सम्मानः दत्तः।

कुलपतिः प्रा. नीलोफर् ख़ान् इत्यनेन उक्तं—

“राहीमासूमरज़ा इव लेखकाः अस्मान् स्मारयन्ति यत् साहित्यं केवलं समाजस्य प्रतिबिम्बं न भवति, अपि तु तस्य मार्गदर्शकमपि भवति।”

समीरः अञ्जान् अवदत्—“रज़स्य शब्दाः जनानां हृदयैः प्रत्यक्षं संयोजयन्ति।”

प्राध्यापकः लोहानी अवदत्—“रज़स्य साहित्यं भावनानां मानं करोति, सीमाः न; अद्यापि च तद् अत्यन्तं प्रासङ्गिकम् अस्ति।”

आईडीईए-कम्युनिकेशन्स् संस्थायाः निदेशकः आसिफः आज़मी अवदत्—“एषा संगोष्ठी रज़स्य शताब्दी-समारोहस्य आरम्भः, यः २०२६ तमे वर्षे यावत् प्रवर्तिष्यते।”

अस्यां संगोष्ठ्यां द्वितीये नवम्बर्-दिनाङ्के श्रीनगरस्य टैगोर्-सभागृहे जम्मू-कश्मीर-कलासंस्कृति-भाषा-अकादम्या द्वारा मुशायरोऽपि काव्यसंगोष्ठ्याऽपि आयोज्येते,

यत्र भारत, कतार्, अमेरिकादेशीयाः कवयः भागं गृह्णीयुः।

हिन्दुस्थान समाचार / Dheeraj Maithani