Enter your Email Address to subscribe to our newsletters

काहिरा, 01 नवंबरमासः (हि.स.)।मिस्रदेशेन शनिवासरे स्वस्य प्राचीनसंस्कृतेः वारसत्वं समर्पयन् “ग्रैण्ड इजिप्शियन म्यूजियम्” (जीईएम्) इति भव्यं संग्रहालयं उद्घाटितम्। द्वादशवर्षाधिकद्विदशकपर्यन्तं निर्मितमिदं जगतः महानतमं संग्रहालयं भवति, यः केवलं मिस्रदेशस्य ऐतिहासिकधरोहरां एकस्मिन् स्थल एव संगृह्णाति न तु देशस्य अर्थव्यवस्थां पर्यटनं च नूतनया शक्त्या प्रेरयितुम् अपेक्ष्यते।
गिजा–प्रदेशे प्रसिद्धयोः पिरामिड् तथा स्फिङ्क्स् समीपे स्थितं संग्रहालयं पञ्चाशत्सहस्राधिकाः प्राचीनवस्तून् प्रदर्शयति, यस्मिन् फराओकालेन जीवनस्य सजीवा झलकः द्रष्टुं शक्या। विशेषतया अत्र राजा तुतनखामुनस्य समाधेः सम्पूर्णं वारसत्वं प्रथमवारं एकत्र प्रदर्शितं जातम्, यत् सन् १९२२ तमे वर्षे अन्विष्टं भूत्वा अद्यावधि न कदापि एकस्मिन्नस्थले स्थाप्यताम्।
‘मानवजातेः एकः संगीतसंवादः’ इति विषयकः उद्घाटनसमारोहम् अनेकैः विश्वनेतृभिः, राजकुलसदस्यैः, शासनप्रमुखैः च सहभागेन सम्पन्नः। मिस्रस्य राष्ट्रपति अब्देल फतह अल्–सीसी इत्यनेन सामाजिकमाध्यमे लिखितम् – “अयं संग्रहालयः प्राचीनमिस्रवासिनां प्रतिभायाः आधुनिकमिस्रवासिनां सृजनात्मकतायाश्च संगमः अस्ति, यः विश्वसंस्कृतेः कलायाः च नूतनं आयामं दास्यति” इति।
अस्य अवसरस्य निमित्तं काहिरानगरे कठोरं सुरक्षा–व्यवस्थापनं कृतम् तथा शनिवासरं राष्ट्रीय–अवकाशरूपेण घोषितम्। संग्रहालयस्य प्राङ्गणे भव्ये मंचे ऑर्केस्ट्र–वादकाः कलाकाराश्च ‘ग्लोबल सिम्फनी ऑफ ह्यूमैनिटी’ इत्याख्यां संगीतप्रस्तुतिं प्रदत्तवन्तः। उद्घाटनात् पूर्वं रात्रौ शतशः ड्रोन–यानानि आकाशे राजा तुतनखामुनस्य मुखावरणं रथं च आलोकप्रदर्शनरूपेण आभासयन्, येन वातावरणं रहस्यमयं जातम्।
अर्थव्यवस्थायै नवदिशां दास्यति एष संग्रहालयः। संग्रहालयस्य ट्रस्टी–मण्डलस्य सदस्यः उद्योगपति च सर् मोहम्मद मन्सूर इत्युक्तवान् यत् जीईएम् प्रतिवर्षं प्रायः पञ्चदशलक्षं पर्यटकान् आकर्षयिष्यति, येन एषः जगतः प्रसिद्धतमेषु संग्रहालयेषु गण्यमानः भविष्यति। तेन उक्तं यत् अस्य प्रभावः देशस्य अर्थव्यवस्थायां “अत्यन्तं सकारात्मकः” भविष्यति इति।
सन् २०१४ तमे वर्षे सत्ता–ग्रहणात् अनन्तरं राष्ट्रपति सीसी अनेकानि महाप्रकल्पानि आरब्धवान्, येषां लक्ष्यं मिस्रस्य स्थगितां अर्थव्यवस्थां नूतनजीवनेन प्रेरयितुम् आसीत्। तेषु प्रकल्पेषु ग्रैण्ड इजिप्शियन म्यूजियम् अपि प्रमुखः अस्ति — सः केवलं मिस्रदेशस्य गौरवशालिनीं सभ्यतां न प्रतिनिधास्यति, किन्तु आधुनिकमिस्रस्य प्रगतिसूचकं प्रतीकचिह्नं च भविष्यति।
-------------------
हिन्दुस्थान समाचार