खाद्यप्रसंस्करणक्षेत्रे रोजगारस्य अपाराः सम्भावनाः
-स्थानीयकृषकेभ्यः प्राप्स्यते लाभः, ग्रामे ग्रामे औद्योगिकसमन्वयः लखनऊ, १ नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री श्रीकेशवप्रसादमौर्यः अवदत् यत् खाद्यप्रसंस्करणक्षेत्रे कृषकानां च उद्यमिनां च आयवृद्ध्यै युवानां च रोजगाराय अपाराः सम्भ
खाद्यप्रसंस्करणक्षेत्रे रोजगारस्य अपाराः सम्भावनाः


-स्थानीयकृषकेभ्यः प्राप्स्यते लाभः, ग्रामे ग्रामे औद्योगिकसमन्वयः

लखनऊ, १ नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री श्रीकेशवप्रसादमौर्यः अवदत् यत् खाद्यप्रसंस्करणक्षेत्रे कृषकानां च उद्यमिनां च आयवृद्ध्यै युवानां च रोजगाराय अपाराः सम्भावनाः सन्ति। सः खाद्यप्रसंस्करणविभागस्य अधिकारिणः आदेशं दत्तवान् यत् खाद्यप्रसंस्करणउद्योगनीतिः अन्तर्गतं याः सुविधाः प्रदत्ताः, अनुदानव्यवस्थाश्च सन्ति, तासां विषये जनान् जागरूकान् प्रेरितांश्च कर्तुं यत्नः क्रियेत — यथा अधिकसंख्या उद्यमाः संस्थाप्येरन्।

उपमुख्यमन्त्रिणः मार्गदर्शनेन खाद्यप्रसंस्करणएककानाम् अनुमोदनं निरन्तरं दीयते, तथा उत्तरप्रदेशः निवेशकानां प्रियप्रदेशः भूत्वा उदयमानः अस्ति। खाद्यप्रसंस्करणेन कृषकानां युवानां च आयवृद्ध्यर्थं सरकारः ठोसप्रयासान् करोत्। उत्तरप्रदेशखाद्यप्रसंस्करणउद्योगनीतिः–२०२३ उद्यमिभ्यः नूतनमार्गान् ददाति। अस्मिन् क्षेत्रे रोजगारस्य अपाराः सम्भावनाः सन्ति। अस्या नीतिरेव देशीयकृषकानाम् हिताय, ग्रामे ग्रामे औद्योगिकसमन्वयस्य विस्ताराय च योगदानं करोति।

एवमेव उत्तरप्रदेशखाद्यप्रसंस्करणउद्योगनीतिः–२०२३ अन्तर्गतं प्राप्तानां प्रस्तावानां परीक्षणाय अपरमुख्यसचिवः उद्यान–खाद्यप्रसंस्करणविभागस्य बी.एल. मीना इत्यस्य अध्यक्षतायाम् शनिवासरे उद्यान–आई.आई.ए. सभागार, विभूतिकण्ड, गोमतीनगर, लखनौ इत्यस्मिन् अप्रेजलसमितेः बैठकं सम्पन्नम्।

अस्याम् बैठन्यां सप्तदश प्रस्तावाः प्रस्तुताः आसन्। तेषां मध्ये द्वादश प्रस्तावाः समित्या नीत्याः अन्तर्गतं अर्हाः इति निर्णयः कृतः। तान् प्रस्तावान् राज्यस्तरीया इम्पावर्डकमिटी (SLEC) इत्यस्य समक्षं प्रस्तूय अनुशंसितं च कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता