Enter your Email Address to subscribe to our newsletters

यदि सम्पूर्ण राष्ट्रे दक्षिणभारतीयचित्रसंसारं नूतनां कीर्तिं प्रापयितुम् कश्चन प्रमुखः पुरुषः निर्दिष्टव्यः स्यात्, तर्हि स एव एस्.एस्. राजामौली इति प्रसिद्धः। सन् २०१५ तमे वर्षे तेन ‘बाहुबली’ इत्याख्या चित्रं निर्मितं, यस्य प्रभावेन हिन्दीप्रदेशस्य दर्शकाः अपि दक्षिणभारतीयचित्राणां प्रति आसक्ताः अभवन्। ततः अनन्तरं ‘बाहुबली द्वितीयं’ नाम चित्रं आगच्छत्, येन सम्पूर्णं बॉक्सऑफिस्-परिदृश्यं परिवर्तितं जातम्। अधुना राजामौलिना उभे अपि चलचित्रे संयोज्य एकं भव्यं सिनेमानुभवस्वरूपं ‘बाहुबली द एपिक्’ इति प्रस्तुता, या आगते एव दर्शकाणां हृदयानि च सम्पत्तिं च विजित्य स्थितवती।
प्रथमदिने ‘बाहुबली द एपिक्’ इत्यस्य महद् प्रभावः दृष्टः। ३१ अक्टोबर् तमे दिने विमोचितायाः अस्याः चलचित्रायाः प्रथमदिने दशकोट्यधिकं रूप्यकसङ्ख्यायाः वाणिज्यं सम्पन्नम्। ‘सैक्निल्क्’ इत्याख्यसंस्थायाः अनुसारं, अस्याः चलचित्रायाः उद्घाटनदिने ९.२५ कोटि रूप्यकाणि प्राप्तानि, विशेषप्रदर्शनात् पुनः १.१५ कोट्यधिकं वसूल्यताम्। एवं समग्रं प्रथमदिवसवाणिज्यं १०.४० कोट्यः पर्यन्तं जातम्। सिनेमागृहेषु दर्शकानां उत्साहं दृष्ट्वा स्पष्टं यत् ‘बाहुबली’ विश्वस्य आकर्षणं अद्यापि अवशिष्टं अस्ति।
दशवर्षात् परं अपि ‘बाहुबली’ नामकस्य जादुः न नष्टः। प्रायः त्र्यंशचत्वारिंशदधिकमिनिट् (३ घण्टा ४५ निमेषाः) दीर्घा एषा भव्यप्रस्तुति सामाजिकमाध्यमेषु सकारात्मकप्रतिक्रियां जनयति। दर्शकाः वदन्ति यत् दशकानन्तरं अपि राजामौलिनः कथावर्णनकला न शिथिला अभवत्। अस्याः चलचित्रस्य सम्पादनं, पुनर्निर्मितदृश्यविन्यासः, सिनेमायाः वैशाल्यं च तां अनुभवस्वरूपां कृतवन्ति। अस्याः सफलतायाः प्रभावेण नूतनरूपेण विमोचिते चलचित्रे ‘थामा’ तथा ‘एक दीवाने की दीवानियत्’ नामके मन्दानि जातानि। व्यापारविश्लेषकाः मन्यन्ते यत् सप्ताहान्ते ‘बाहुबली द एपिक्’ बॉक्सऑफिसे महानुत्थानं प्राप्स्यति, पुनः च प्रमाणयिष्यति यत् राजामौलिनाम्ना एव ब्लॉकबस्टर्-चित्रस्य सुनिश्चितिः भवति।
--------------
हिन्दुस्थान समाचार