Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 नवंबरमासः (हि.स.)।अक्टूबरमासे भारतदेशे वस्तु–सेवा–करस्य (जी.एस्.टी.) सङ्ग्रहः वार्षिक–आधारेण ४.६ प्रतिशतवृद्ध्या सह १.९६ लाख–कोटि–रूप्यक–स्तरं प्राप्तवान्। शासनस्य प्रकाशित–आङ्क–अनुसारं अस्मिन् मासे प्राप्तः १.९६ लाख–कोटि–रूप्यकाणां जी.एस्.टी.–सङ्ग्रहः गतवर्षस्य अक्टूबर–२०२४–मासे सम्पन्नस्य १.८७ लाख–कोटि–रूप्यक–सङ्ग्रहात् ४.६ प्रतिशत अधिकः अस्ति।
मासिक–आधारेण दृष्ट्वा, अस्यपूर्वे सितम्बर–मासे १.८९ लाख–कोटि–रूप्यकाणां, अगस्ते च १.८६ लाख–कोटि–रूप्यकाणां जी.एस्.टी.–सङ्ग्रहः अभवत्। ज्ञातव्यं यत् सप्टेम्बर–२२–तारिखतः आरभ्य रसोयि–सामग्रीभ्यः आरभ्य इलेक्ट्रॉनिक्स–ऑटोमोबाइल–पर्यन्तं ३७५ वस्तुषु जी.एस्.टी.–दरः परिवर्तितः आसीत्। अस्य परिवर्तनस्य फलस्वरूपेण अधिकांश–वस्तवः तुलनात्मकतया स्वल्पमूल्याः जाताः।
जी.एस्.टी.–२.०–नामके नवे व्यवस्थायाम् अधुना केवलं ५ प्रतिशत–दरः तथा १८ प्रतिशत–दरः इति द्वयोः श्रेण्योः अन्तर्गतं कर–सङ्ग्रहः क्रियते। १२ प्रतिशत–तथा २८ प्रतिशत–दर–श्रेणी सम्पूर्णतया निरस्ते। तदनन्तरं विलास–वस्तूनां च “सिन–गुड्स्”–नाम्नां वस्तूनां च कृते ४० प्रतिशत–विशेष–जी.एस्.टीप्रतिशं प्रारब्धः।
एतस्मिन् सम्बन्धे प्रकाशित–आङ्कानुसारं जी.एस्.टी.–रिफण्ड् वार्षिक–आधारेण ३९.६ प्रतिशतवृद्ध्या सह २६,९३४ कोटि–रूप्यक–पर्यन्तं प्राप्तः। अक्टूबर–२०२५–मासे स्थूल–घरेलु–राजस्वम् २ प्रतिशतवृद्ध्या सह १.४५ लाख–कोटि–रूप्यक–स्तरं प्राप्तम्। अपरतः आयात–करः प्रायः १३ प्रतिशतवृद्ध्या सह ५०,८८४ कोटि–रूप्यकाणि जातानि।
ज्ञातव्यं यत् केन्द्र–शासनम् अद्यतः एव नवीनं जी.एस्.टी.–पञ्जीकरण–प्रणालिं प्रवर्तितवद्। अस्य लक्ष्यं लघु–व्यवसायिनां सार्वजनिक–क्षेत्र–संस्थापनानां च कृते पञ्जीकरण–प्रक्रियायाः सरलीकरणम् अस्ति। अस्मिन् नवे व्यवस्थायां येषां मासिक–करः २.५० लाख–रूप्यकाणां तुल्यः अथवा न्यूनः भवति, तेषां लघु–व्यवसायिनां कृते मैनुअल्–पञ्जीकरण–प्रक्रिया निरस्ताऽभविष्यत्। एतेषां व्यवसायिनां आवेदन–प्राप्त्याः अनन्तरं त्रिभ्यः कार्य–दिवसेभ्यः अन्तः स्वयंचालित–प्रणाल्या अनुमोदनं दास्यति। एतेन पञ्जीकरण–प्रक्रियायाः काल–व्ययः ह्रासं प्राप्स्यति।
------------------
हिन्दुस्थान समाचार