हेल्पिंग हैंड वेलफेयर एंड एजुकेशनट्रस्टद्वारा सीवन प्रशिक्षण कार्यक्रमस्य शुभारंभः
मंडी, 01 नवंबरमासः (हि.स.)। हेल्पिंग् हैण्ड् वेल्फेयर एण्ड् एजुकेशन् ट्रस्ट्, मण्डी इत्यस्य तत्वावधानात् ऊषा इन्टरनेशनल् इत्यस्य सहयोगेन च महिलानां कृते सिलायाः प्रशिक्षणकार्यक्रमस्य शुभारम्भः कृतः। अस्य कार्यक्रमस्य उद्घाटनं मुख्यातिथिरूपेण मण्डी–
सिलाई प्रशिक्षण कार्यक्रम के शुभारंभ अवसर पर एसपी साक्षी वर्मा।


मंडी, 01 नवंबरमासः (हि.स.)। हेल्पिंग् हैण्ड् वेल्फेयर एण्ड् एजुकेशन् ट्रस्ट्, मण्डी इत्यस्य तत्वावधानात् ऊषा इन्टरनेशनल् इत्यस्य सहयोगेन च महिलानां कृते सिलायाः प्रशिक्षणकार्यक्रमस्य शुभारम्भः कृतः। अस्य कार्यक्रमस्य उद्घाटनं मुख्यातिथिरूपेण मण्डी–जिलापुलिस्‌अधीक्षकया साक्षीवर्मा–नाम्ना कृतम्। कार्यक्रमे डीएस्पी सुन्दरनगर–भारतभूषण–नामकः अपि उपस्थितः।

अस्मिन् अवसरि साक्षीवर्मा–महोदया महिलाः सम्बोध्य अवदत्—

“महिलानाम् आत्मनिर्भरता आर्थिकसशक्तिकरणं च समाजस्य प्रगतये कुञ्जीस्वरूपम् अस्ति। सिलायाः इव कौशलाधारिताः क्रियाः न केवलं जीविकोपार्जनस्य साधनं, किन्तु आत्मविश्वासस्य स्वावलम्बनस्य च मार्गे अग्रगामिन्यः भवन्ति।”

सा महिलाः प्रेरयामास—“यूयं एतत् प्रशिक्षणं गम्भीरतया गृह्य, तेन स्वस्य आजीविकां स्थाय्यं आयस्रोतं च निर्मायत।”

हेल्पिंग् हैण्ड् संस्थायाः संस्थापकः अध्यक्षश्च कपिलकुमार–नामकः उक्तवान्—

“अस्य प्रशिक्षणकार्यक्रमस्य उद्देश्यं ग्रामीण–अर्धनगरीयक्षेत्राणां महिलाः कौशलविकासेन रोजगारसंधिभ्यः च संयोजयितुम् अस्ति।”

अस्य कार्यक्रमस्य अन्तर्गतं महिलाभ्यः सिलायाः, डिज़ाइनिङ्गस्य, लघुउद्यमव्यवस्थापनस्य च व्यवहारिकं प्रशिक्षणं प्रदास्यते, येन ताः स्वयमेव स्वकार्यं आरभन्तु।

संस्था दीर्घकालात् शिमला–मण्डी–जिलयोः महिला–सशक्तिकरण–शिक्षा–जलवायुअनुकूलन–ग्रामीण–आजीविकाविकासक्षेत्रेषु कार्यरताऽस्ति।

एवंप्रकारैः प्रशिक्षणकार्यक्रमैः संस्था महिलाः आत्मनिर्भराः कर्तुं समाजे च तासां सहभागितां वर्धयितुं निरन्तरं प्रयत्नशीलाऽस्ति।

---------------

हिन्दुस्थान समाचार