Enter your Email Address to subscribe to our newsletters

मंडी, 01 नवंबरमासः (हि.स.)। हेल्पिंग् हैण्ड् वेल्फेयर एण्ड् एजुकेशन् ट्रस्ट्, मण्डी इत्यस्य तत्वावधानात् ऊषा इन्टरनेशनल् इत्यस्य सहयोगेन च महिलानां कृते सिलायाः प्रशिक्षणकार्यक्रमस्य शुभारम्भः कृतः। अस्य कार्यक्रमस्य उद्घाटनं मुख्यातिथिरूपेण मण्डी–जिलापुलिस्अधीक्षकया साक्षीवर्मा–नाम्ना कृतम्। कार्यक्रमे डीएस्पी सुन्दरनगर–भारतभूषण–नामकः अपि उपस्थितः।
अस्मिन् अवसरि साक्षीवर्मा–महोदया महिलाः सम्बोध्य अवदत्—
“महिलानाम् आत्मनिर्भरता आर्थिकसशक्तिकरणं च समाजस्य प्रगतये कुञ्जीस्वरूपम् अस्ति। सिलायाः इव कौशलाधारिताः क्रियाः न केवलं जीविकोपार्जनस्य साधनं, किन्तु आत्मविश्वासस्य स्वावलम्बनस्य च मार्गे अग्रगामिन्यः भवन्ति।”
सा महिलाः प्रेरयामास—“यूयं एतत् प्रशिक्षणं गम्भीरतया गृह्य, तेन स्वस्य आजीविकां स्थाय्यं आयस्रोतं च निर्मायत।”
हेल्पिंग् हैण्ड् संस्थायाः संस्थापकः अध्यक्षश्च कपिलकुमार–नामकः उक्तवान्—
“अस्य प्रशिक्षणकार्यक्रमस्य उद्देश्यं ग्रामीण–अर्धनगरीयक्षेत्राणां महिलाः कौशलविकासेन रोजगारसंधिभ्यः च संयोजयितुम् अस्ति।”
अस्य कार्यक्रमस्य अन्तर्गतं महिलाभ्यः सिलायाः, डिज़ाइनिङ्गस्य, लघुउद्यमव्यवस्थापनस्य च व्यवहारिकं प्रशिक्षणं प्रदास्यते, येन ताः स्वयमेव स्वकार्यं आरभन्तु।
संस्था दीर्घकालात् शिमला–मण्डी–जिलयोः महिला–सशक्तिकरण–शिक्षा–जलवायुअनुकूलन–ग्रामीण–आजीविकाविकासक्षेत्रेषु कार्यरताऽस्ति।
एवंप्रकारैः प्रशिक्षणकार्यक्रमैः संस्था महिलाः आत्मनिर्भराः कर्तुं समाजे च तासां सहभागितां वर्धयितुं निरन्तरं प्रयत्नशीलाऽस्ति।
---------------
हिन्दुस्थान समाचार