Enter your Email Address to subscribe to our newsletters

बाराबंकी, 1 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य बाराबंकी–जनपदे कोटवाधाम इत्यस्मात् श्रीसत्यनाम–सेवा–संस्थानस्य तर्फेण शनिवासरे पञ्च–कोसी–परिक्रमा–यात्रा अत्यन्तम् उत्साहेन च प्रारब्धा।
एषा परिक्रमा कमोलीधाम्नः साहेब–कमलेशदासः, मधनापुर–महन्तः अखिलेशदासः, तथा सत्यनामदासः इत्येतैः नेतृत्वेन आरब्धा आसीत्। यात्रायाः मार्गे विभिन्नेषु स्थलेषु भक्तजनैः हार–पुष्पैः सह स्वागतं सम्यक् कृतम्।
यात्रा साहेब–पीताम्बरदासस्य दर्शनं कृत्वा, मदारपुर–स्थिते साहेब–मोतीदास–आश्रमं गत्वा, ततः सरदहा–धाम्नि साहेब–अहलाददासस्य दर्शनं कृत्वा अग्रे गतवती। तत्र मन्दिरस्य महन्तः दीपकदासः तथा कविः प्रेमदासः यात्रायां सहभागीभ्यः श्रद्धालुभ्यः हार्दिकं स्वागतं कृतवन्तौ।
अनन्तरं यात्रा समर्थ–स्वामी–जगजीवन–साहेबस्य तपोस्थली साहेब–पूरवा इत्यत्र उपगता। तत्र एम्.एल्.सी.–प्रतिनिधिः दुर्गेश–दीक्षितः, बब्लूसिंहः, नागेन्द्र–प्रताप–सिंहः चादयः श्रद्धालूनां उपरि पुष्पवृष्टिं कृतवन्तः। भक्तजनाः अपि तपोभूमेः दर्शनं कृत्वा कोटवाधाम पुनः प्रत्यागतवन्तः।
अस्मिन् पवित्रे अवसरे अरविन्द–सिंहः, शेषनारायण–तिवारीः, प्रेमदासः, सत्यनामदासः, राघवेन्द्र–तिवारीः, महन्तः सचिनदासः, मयंक–बाजपेयीः, साहेब–राजेशदासः, पूर्णमासी–वर्मा इत्येते सह शतशः श्रद्धालवः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार