यूनेस्को लखनऊनगरस्य पाककलाम् (कुकिंग आर्ट) स्वस्य “क्रिएटिव सिटीज्” मध्ये सम्मिलितं कृतवान् – शेखावतः
- काशी नगरे भारतस्य सांस्कृतिक नेतृत्वं आरभ्य इदानीं वैश्विक कार्यसूची (एजेंडा) रूपेण जातम् अस्ति। जोधपुरम्, 01 नवंबरमासः (हि.स.)। यूनेस्को द्वारा लखनउनगरेः पाककला एषा ‘क्रिएटिव सिटीज नेटवर्क् २०२५’ मध्ये ‘गैस्ट्रोनॉमी’ वर्गे समाविष्टा जाता इति श्
jodhpur


- काशी नगरे भारतस्य सांस्कृतिक नेतृत्वं आरभ्य इदानीं वैश्विक कार्यसूची (एजेंडा) रूपेण जातम् अस्ति।

जोधपुरम्, 01 नवंबरमासः (हि.स.)। यूनेस्को द्वारा लखनउनगरेः पाककला एषा ‘क्रिएटिव सिटीज नेटवर्क् २०२५’ मध्ये ‘गैस्ट्रोनॉमी’ वर्गे समाविष्टा जाता इति श्री गजेन्द्र सिंह शेखावत उद्घोषयन्ति। लखनवी व्यञ्जनानि अधुना विश्वपर्यटनचित्रे स्वस्थानं प्राप्स्यन्ति। अन्नाधारितं पर्यटनं वृद्धिं प्राप्स्यति, येन नगरे आर्थिकता च जीडीपी च साकारात्मकं प्रभावं अनुभविष्यति। लखनवी भोजनस्य पारम्परिकपाककला, देशीय मसालानां च सामग्रीयोगः तस्य वैश्विकं प्रसिद्धिं प्रदत्तवान्।

केंद्रीय संस्कृतिः पर्यटन मंत्री श्री गजेन्द्र सिंह शेखावत शनिवासरे जोधपुरे पत्रकारैः सह संवादे उक्तवन्तः, यत् भारतः संस्कृतिं वैश्विक विकासकार्यसूच्यां स्वतंत्रस्य विकासलक्ष्यस्य रूपे स्थापयितुम् नेतृत्वं प्रदत्तवान्। काशी नगरे संस्कृतिमन्त्रिभ्यः सम्मेलनस्य निर्णयाः अद्य अंतरराष्ट्रीयनीतिषु अन्तर्भूताः सन्ति। भारतस्य जी-२० अध्यक्षतायाम् संस्कृतिं सतत् विकासलक्ष्यानन्तरान्नवीन विकासलक्ष्यानां मध्ये सम्मिलयितुम् प्रस्तावः सम्प्रेषितः आसीत्। एषा विचारणा प्रथमतः सऊदी-अरबस्य अध्यक्षतायाम् प्रतिपादिता, भारतेन च सुदृढ रूपेण क्रियामाणा कृतम्।

शेखावतः उवाच यत् भारतस्य अध्यक्षतायाः अनन्तरं ब्राजीलः अपि एषां विचारणां प्रवर्तितवान्। अद्य दक्षिण-अफ्रिकायाः अध्यक्षतायाम् संस्कृतिमन्त्रिभ्यः सम्मेलनं कृत्य समग्रेभ्यः राष्ट्रेभ्यः एषा विचारणा स्वीकरिता। आगामिषु समये यदा वैश्विकस्तरे नवविकासलक्ष्यानि निश्चितानि भविष्यन्ति, तदा ‘संस्कृति’ स्वतंत्रविकासलक्ष्यस्य रूपेण मान्यता लभिष्यति।

केंद्रीयमन्त्री उक्तवान् यत् विश्वं तीव्रं परिवर्त्यते। प्राविधिकप्रगति, कृत्रिमबुद्धि च जलवायुपरिवर्तनादिवशात् बहूनि नवीनानि आव्हानानि उदितानि। एषु परिस्थितिषु संस्कृतिः पारम्परिककलाः च संरक्षितुम् आधारभूतवैश्विकनीतयः आवश्यकाः जाताः। भारतः एषां कार्ये आरम्भः कृतवान् यत् संसारः जानीतुं शक्नुयात् यत् संस्कृति केवलं धरोहरमात्रा नास्ति, किन्तु सतत् विकाससाधनं अपि अस्ति। यस्य समाजस्य सांस्कृतिकमूलानि दृढानि, सः समाजः प्राविधिकपरिवर्तनेषु अपि समत्वं रक्षितुं शक्नोति।

शेखावत उवाच यत् यूनेस्को द्वारा अत्रैव वर्षे महाराष्ट्रे ‘मराठा मिलिट्री लैंडस्केप्’—छत्रपतिशिवाजी महाराजस्य वंशजैः निर्मिताः ऐतिहासिककिल्लाः—विश्वधरोहरसुचीं अन्तर्भूताः। एतानि किल्लानि ऐतिहासिक, स्थापत्यात्मक, सांस्कृतिक च महत्त्वं अतीव धारयन्ति। एतानां समावेशेन भारतदेशे आहत्य ४३ विश्वधरोहरसंपत्तयः पञ्जीकृताः, यैः अस्य सांस्कृतिकसमृद्धेः प्रमाणं प्रदत्तम्।

शेखावतः उवाच यत् यूनेस्को क्रिएटिव नेटवर्क् मध्ये भारतस्य १० नगरा: सम्मिलिताः। तेषु जयपुरः (हस्तशिल्पं लोककला च), वाराणसीः (सङ्गीतपरम्परा), चेन्नैः (सङ्गीतं), मुम्बई (चलच्चित्रउद्योगः), हैदराबादः (पाककला-बिरयानी), श्रीनगरः (हस्तशिल्पम्), कोजीकोडः-केरल (साहित्यं), ग्वालियरः (सङ्गीतं), च लखनौः (पाककला) सम्मिलिताः। एषा उपलब्धिः भारतस्य “विविधतायामेकता” सांस्कृतिकभावनायाः वैश्विकं प्रतीकं अस्ति।

शेखावत उवाच यत् भारतस्य एषा उपक्रमः दर्शयति यत् संस्कृतिः केवलं अतीतस्य सम्पदा नास्ति, किन्तु भविष्यस्य प्रेरणाप्रदायिनी अपि अस्ति। काशी कल्चर पाथवे अद्य लखनवी पाकशैली पर्यन्तम्, भारतः प्रमाणीकुर्यात्।

एंटी-टेररिस्ट् स्क्वॉड् (ए.टी.एस.) द्वारा बहुषु जनपदेषु ग्रहणं कृत्वा ४ जनपदेषु ५ संदिग्ध आतंकवादिनः हस्तगताः। शेखावतः उवाच यत् प्रधानमंत्री मोदी तथा गृहमन्त्री अमित शाह नेतृत्वे केन्द्रसर्वकारः देशस्य आन्तरिकसीमीयसुरक्षायै ‘जीरो टॉलरन्स्’ नीति अनुवर्तते। यः व्यक्तिः वा समूहः देशस्य सुरक्षया छेड़छाड़ं करोति, तं कुत्रापि लुप्तिं न दातव्यम्। तं अन्वेष्य विधि-समक्षं आनीय दण्डं प्रदत्तव्यः। शेखावत उवाच यत् हालैः उद्घाटिताः नेटवर्क्स् पश्यतां पकडने सर्वे अधिकारी राष्ट्रसुरक्षायै स्वनिष्ठां प्रदर्शितवन्तः, यः प्रशंसायोग्यः।

--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता