मध्यप्रदेशे अद्य प्रधानमन्त्रिश्री हवाईपर्यटन-हेलिकॉप्टरसेवायाः उपहारात् , मुख्यमन्त्री मोहनयादवः करिष्यति शुभारम्भम्
- लोकनिजी-भागीदारीद्वारा प्रदेशस्य त्रिषु क्षेत्रेषु २० नवम्बरात् नियमितसंचालनं भविष्यति। भोपालम्, 1 नवम्बरमासः (हि.स.)। मध्यप्रदेशराज्यः आज (०१ नवम्बर) स्वस्य सप्ततितमं स्थापना-दिनं महोत्सवेन आचरति। अस्य अवसरस्य निमित्तं प्रदेशः पर्यटनक्षेत्रे नव
सीएम मोहन यादव


- लोकनिजी-भागीदारीद्वारा प्रदेशस्य त्रिषु क्षेत्रेषु २० नवम्बरात् नियमितसंचालनं भविष्यति।

भोपालम्, 1 नवम्बरमासः (हि.स.)। मध्यप्रदेशराज्यः आज (०१ नवम्बर) स्वस्य सप्ततितमं स्थापना-दिनं महोत्सवेन आचरति। अस्य अवसरस्य निमित्तं प्रदेशः पर्यटनक्षेत्रे नवीनां सौगातां प्राप्नोति।

मुख्यमन्त्री डॉ. मोहनयादवः भोपालनगरे राजा-भोज-विमानपत्तनात् ‘पीएम-श्री हवाई-पर्यटन-हेलीकॉप्टर-सेवा’ इत्यस्य शुभारम्भं करिष्यन्ति। अस्मिन् अवसरः केन्द्रीयनागर-विमाननमन्त्री किंजरापु राममोहन-नायडू, भारतस्य विधि-न्याय-राज्यमन्त्री (स्वतन्त्रप्रभार) अर्जुनराम-मेघवालः, पर्यटन-संस्कृतिराज्यमन्त्री (स्वतन्त्रप्रभार) धर्मेन्द्रभावसिंह-लोधी च उपस्थिताः भविष्यन्ति। मुख्यमन्त्रिणः ध्वजप्रदर्शनानन्तरं त्रयः हेलीकॉप्टराः उज्जयिन्याः दिशं प्रस्थानं करिष्यन्ति। नियमितं हेलीकॉप्टरसेवायाः संचालनं २० नवम्बर २०२५ तः प्रारभ्यते।

पर्यटन-संस्कृतिराज्यमन्त्री धर्मेन्द्रभावसिंह-लोधी अवदन् यत् —“मध्यप्रदेश-पर्यटन-विभागेन राज्यस्य पर्यटनस्थलानाम् मध्ये हवाई-संपर्कं सुदृढं कर्तुं ‘पीएम श्री हवाई-पर्यटन-हेलीकॉप्टर-सेवा’ आरभ्यते। लोक-निजी-भागीदारी-पद्धत्या एषा सेवा राज्यस्य पर्यटनं नूतनां उड़ानं दास्यति।”

मध्यप्रदेशः देशे प्रथमः राज्यः यः इंट्रा-स्टेट-एयर-कनेक्टिविटी स्थापयति।

पर्यटन-संस्कृतिविभागस्य अपरमुख्यसचिवः एवं एम.पी. पर्यटन-बोर्डस्य प्रबन्ध-संचालकः शिवशेखरशुक्लः अवदत् यत् —मध्यप्रदेशः देशे प्रथमं राज्यं यत्र अन्तःराज्य-हवाई-संपर्कव्यवस्था संचाल्यते।‘पीएम श्रीविमानपर्यटन हेलीकॉप्टरसेवा’ द्वारा प्रमुखधार्मिक-वन्यजीव-प्राकृतिक-पर्यटनस्थलानाम् मध्ये यात्राः अधिकं सुविधाजनका आकर्षकश्च भविष्यति।एषा पहलः राज्यं नवीनं पर्यटन आयामं प्रति अग्रे नयिष्यति, यया साहसिकं, विरासतं, आध्यात्मिकं पर्यटनं च नूतनां पहचानं लप्स्यते, देशी-विदेशी पर्यटकानाम् अनुभवः समृद्धः भविष्यति।

सेवायाः संचालनं त्रिषु क्षेत्रेषु भविष्यति।

शुक्लेन उक्तं यत् —सेवायाः संचालनं प्रतिसप्ताहं प्रत्येकसेक्टरमध्ये पञ्चदिनानि करिष्यते।सेक्टर–१ मध्ये “मेसर्स ट्रांस भारत एविएशन”,सेक्टर–२ तथा सेक्टर–३ मध्ये “मेसर्स जेट सर्व एविएशन प्रा. लि.” इत्यनेन सह त्रिवर्षीयः अनुबन्धः निष्पादितः अस्ति।प्रारम्भिकचरणे प्रतिसेक्टरं न्यूनातिन्यूनं षट् यात्रिस्थानयुक्ताः हेलीकॉप्टराः संचालिताः भविष्यन्ति।

सेक्टरानाम् विवरणम्—

सेक्टर १: इन्दौर – उज्जयिनी – ओंकारेश्वरसेक्टर २: भोपालम् – मढई – पञ्चमढीसेक्टर ३: जबलपुर – बान्धवगढकान्हा

मुख्यमन्त्रिणः उद्बोधनम्।

मुख्यमन्त्री डॉ. मोहनयादवः अवदन् —“मध्यप्रदेशस्य गौरवशालिनः सप्ततितमः स्थापना-दिनः केवलं उत्सवः न, अपि तु नवाचारस्य नवप्रयाणस्य च प्रतीकः। राज्यं डिजिटल-सेवाक्षेत्रे अपि नव लक्ष्यं भविष्यति।”

एतेन “एमपी ई-सेवा-पोर्टल” आरभ्यते, येन नागरिकाः सर्वाः सर्वकारीयसेवाः एकत्रपृष्ठे पारदर्शकं सहजं च प्राप्तुं शक्नुवन्ति।“इन्वेस्ट एमपी ३.०” पोर्टलः निवेशकानां कृते एकं उन्नतं सिंगल-विण्डो-संस्थानं भविष्यति।“वॉश ऑन व्हील” मोबाइल-एप् युवान् स्व-रोजगारसंधिभिः संयोजयित्वा शहरी-स्वच्छता-सेवायां नूतनां प्रौद्योगिकी-ऊर्जा दास्यति।

‘अभ्युदयमध्यप्रदेश’ राज्यस्तरीयसमारोहः

एषः राज्यस्तरीयः समारोहः भोपालनगरे रविन्द्रभवने प्रातः ११:३० वादने आरभ्यते।एषः न केवलं उत्सवः, अपि तु प्रदेशस्य विकासयात्रायाः प्रतीकः।कार्यक्रमे मुख्यमन्त्री प्रदेशनिवेशसफलताः, औद्योगिकप्रगति, रोजगारसृजनस्य दृष्टिकोणं च प्रकाशयिष्यन्ति।

एतस्मिन्नवसरः “द टू-इयर-जर्नी” नामकं विशेषं ऑडियो–विजुअल–प्रदर्शनं अपि भविष्यति, यत्र गतद्विवर्षयोः निवेशप्रोत्साहनयात्रा जीवन्तरूपेण दर्शिता भविष्यति।

कार्यक्रमे केन्द्रीयमन्त्रिणः, नीति-आयोगस्य वरिष्ठाधिकारिणः, उद्योगप्रतिनिधयः, राज्यसरकारस्य उच्चपदस्थाधिकारिणः च उपस्थिताः भविष्यन्ति।एतेषां मध्ये विधि-न्याय-राज्यमन्त्री अर्जुनराम-मेघवालः, नागरिक-विमाननमन्त्री किंजरापु राममोहन-नायडू, उपमुख्यमन्त्री जगदीश-देवडा, नीति-आयोगोपाध्यक्षः डॉ. सुमन के. बेरी, मन्त्री चैतन्यकुमार-काश्यपः, अदानी-समूहस्य प्रबन्धनिर्देशकः प्रणव-अदानी, तथा आन्ध्रप्रदेशात् आगता अतिथयः च सम्मिलिताः भविष्यन्ति। मुख्यसचिवः अनुराग-जैनः राज्यस्य विकासयात्रायाः भविष्यदिशां च प्रकाशयिष्यति।

“समृद्ध मध्यप्रदेश @2047” दृष्टिपत्रं विमोचितं भविष्यति।

एतत् प्रपत्रं दीर्घकालिकं विकासमार्गचित्रं प्रस्तौति —यत्र नागरिकजीवनस्य सुगमता-गुणवत्ता, निवेश-रोजगार-सृजनस्य अवसराः, परम्परा–आधुनिकतयोः सन्तुलनं च विशेषं केन्द्रं भवति।

मुख्यमन्त्री अवदन् —“अभ्युदय-मध्यप्रदेश-स्थापना-दिनोत्सवः आत्मविश्वासस्य, नवाचारस्य, प्रगतिश्च प्रतीकः। राज्यं न केवलं स्वविरासतायां गर्वं मन्यते, किन्तु उज्जवलं भविष्यं रचयितुं दृढतया अग्रे गच्छति।”

हिन्दुस्थान समाचार / अंशु गुप्ता