Enter your Email Address to subscribe to our newsletters

भोपालम्, 1 नवम्बरमासः (हि.स.)।
मध्यप्रदेशः स्वस्य गौरवपूर्णं इतिहासं समृद्धां च संस्कृति-परम्परां वहन् अद्य सप्ततितमं स्थापना-दिवस-उत्सवं उत्साहेन आचरिष्यति।
मुख्यमन्त्री डा॰ मोहनयादवः शनिवासरे सायं प्रहरस्य ६.३० वादने भोपालनगरे लाल-पदयात्रा-प्राङ्गणे “अभ्युदय-मध्यप्रदेश” इति नाम्ना मुख्यं भव्यं च आयोजनं उद्घास्यन्ति।
अस्मिन् अवसरे केन्द्रीय-नागर-विमानन-मन्त्री किंजरापु राममोहननायडू च भारत-सर्वकारायाः विधि-न्याय-राज्यमन्त्री (स्वतन्त्रप्रभारः) अर्जुनराम-मेघवालः च विशेषतः उपस्थितौ भविष्यतः।
एतयोः सह राज्यस्य पर्यटन-संस्कृति-धार्मिकन्यास-धर्मस्व-राज्यमन्त्री (स्वतन्त्रप्रभारः) धर्मेन्द्रभावसिंहलोधिः अपि अनेकैः गण्यमानैः नागरिकैः सहितः समारोहं शोभयिष्यति।
मुख्य-समारोहे मुख्यमन्त्री डा॰ यादवस्य नेतृत्वे “समृद्धः, विकसितः, सशक्तः च मध्यप्रदेशः” इत्यस्य विषयकं त्रिनिवेशपरिमितं विशेषचलदृश्यं प्रदर्शितं भविष्यति।
तस्मिन् चलदृश्ये राज्यस्य उपलब्धयः, निवेश-प्रोत्साहनं च विकासयात्रायाः दृश्यः प्रदर्शिता भविष्यति।
विश्ववन्द’ प्रस्तुतेः आकर्षणम् – पञ्चशतकलाकारैः श्रीकृष्णजीवनकथा।
उद्घाटन-कार्यक्रमस्य मुख्य-आकर्षणं भविष्यति “विश्ववन्द” इति नाम्ना सांगीतिकं नाट्य-प्रदर्शनम्,
यत् भगवान् श्रीकृष्णस्य जीवनयात्रां विषयीकृत्य पञ्चशतं कलाकाराः प्रस्तुत्य दर्शयिष्यन्ति।
एषा प्रस्तुति भारतस्य सांस्कृतिकं वैभवं प्रदर्शयिष्यति,
तथा “धर्म, नीति, विकास” इत्येषां आदर्शान् आधुनिकसन्दर्भे निरूपयिष्यति।
विमानाणु-प्रदर्शनं – ‘विरासतात् विकासं प्रति’ इत्यस्य प्रतीकः।
विज्ञान-प्रौद्योगिकी-विभागेन निर्मितं विमानाणु- प्रदर्शनं
अस्मिन् वर्षे मध्यप्रदेशस्य विरासततः विकासपर्यन्तं यात्रां अद्भुतेन दृश्य-माध्यमेन दर्शयिष्यति।
समीपे 2000-विमानाणुभिः अलङ्कृतं तद् दृश्यं भविष्यति भारतस्य अद्यतनकाले महान् दृश्योत्सवः।
तस्मिन् आकाशे नर्मदा-नदी, सांची-स्तूपः, महाकाल-लोकः, प्रज्ञापुरः, औद्योगिक-विकासः च दृश्यरूपेण प्रदर्शिताः भविष्यन्ति।
जुबिन-नौटियालस्य संगीतमयः कार्यक्रमः।
कार्यक्रमस्य संगीत-भागे प्रसिद्धः पार्श्वगायकः जुबिन-नौटियालः तस्य समूहेन सह मुंबई-नगरतः प्रस्तुति दास्यति।
सः “रातां लम्बियां”, “हमनवा मेरे”, “तारों के शहर में” इत्यादिभ्यः गीतैः सुप्रसिद्धः अस्ति।
ततः परं रात्रौ आकाशे भव्येन विस्फोटकया सह उद्घाटन-समारोहो भविष्यति समाप्तः।
प्रदर्शन्यः, शिल्प-मेलाः, स्वाद-महोत्सवः च।
मुख्यमन्त्री डा॰ यादवः पूर्वाह्णे एकादशवादने (११) लाल-पदयात्रा-प्राङ्गणे आयोजितानां नानाप्रदर्शन्यानां शुभारम्भं करिष्यन्ति।
एषु प्रदर्शनिषु “विकसित-मध्यप्रदेश-२०४७”, “मध्यप्रदेशस्य बावड्यः”, “विक्रमादित्यः अयोध्या च”, “आर्ष-भारतं”,
“देवलोकः – मध्यप्रदेशस्य मन्दिराणि” इत्यादीनां विषयाणां दृश्याः प्रदर्शिताः भविष्यन्ति।
अत एव “एकं जनपदं–एकः उत्पादः” इति शीर्षकेन शिल्प-मेलः, “स्वाद” इति देशज-व्यंजन-मेलः च आयोजनस्य आकर्षणे भविष्यतः।
अत्र आगताः जनाः राज्यस्य पारम्परिकं स्वादं हस्तशिल्पस्य च विविधतां अनुभविष्यन्ति।
जनजाति-लोकनृत्य-प्रस्तुतयः।
एषु भव्येषु आयोजनसु द्वितीय-तृतीय-दिवसयोः (द्वौ–त्रयः नवम्बरः) अपराह्णे त्रिवादने (३ बजे)
राज्यस्य विविधान् अञ्चलान् प्राप्ताः कलाकाराः जनजातीयं लोकनृत्यं च प्रस्तुत्य दर्शयिष्यन्ति।
एषु कार्यक्रमेषु कर्मा, भगोरिया, बधाई, मोनिया, अहिराई, गणगौर, परधौनी, भडम, घसियाबाजा इत्यादीनि नृत्यानि प्रदर्शितानि भविष्यन्ति,
यैः मध्यप्रदेशस्य लोकसंस्कृतेः दृश्यः दृष्टुं शक्यते।
त्रिदिवसीयः सांस्कृतिक-महोत्सवः।
“अभ्युदय-मध्यप्रदेश” इत्यस्य अन्तर्गते स्थापना-दिवस-समारोहः त्रिदिवसीयः भविष्यति।
एकतः तृतीयं नवम्बरं पर्यन्तं प्रतिदिनं द्वादशवादनात् रात्रेः दशवादनं पर्यन्तं विविधाः आयोजनाः भविष्यन्ति।
राज्य-सर्वकारायाः उद्देश्यं अस्ति—
एषः उत्सवः केवलं समारोहः न भवतु, किं तु राज्यस्य विरासत, आत्मनिर्भरता, नवोन्मेष-विकासस्य च दिग्दर्शनं करणः भवतु।
हिन्दुस्थान समाचार / अंशु गुप्ता