बिभूतिभूषणस्य बंद्योपाध्यायस्य पुण्यतिथौ ममता बनर्जी अददात् श्रद्धांजलिम्
कोलकाता, 1 नवंबरममासः(हि.स.)।पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी–नामिका बिभूतिभूषणबन्द्योपाध्यायमहाभागं प्रति श्रद्धांजलिं अर्पितवती पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी शनिवासरे प्रसिद्धसाहित्यकारस्य बिभूतिभूषणबन्द्योपाध्यायस्य पुण
बिभूतिभूषणस्य बंद्योपाध्यायस्य पुण्यतिथौ ममता बनर्जी अददात् श्रद्धांजलिम्


कोलकाता, 1 नवंबरममासः(हि.स.)।पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी–नामिका बिभूतिभूषणबन्द्योपाध्यायमहाभागं प्रति श्रद्धांजलिं अर्पितवती

पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी शनिवासरे प्रसिद्धसाहित्यकारस्य बिभूतिभूषणबन्द्योपाध्यायस्य पुण्यतिथौ तस्मै श्रद्धांजलिं अर्पितवती।

सा सामाजिकमाध्यमे ‘एक्स’ इति नामके बङ्गभाषायां लिखित्वा उक्तवती यत्

“‘पथेर पांचाली’, ‘अपराजित’, ‘आरण्यक’, ‘चान्देर पाहाड्’ इत्यादीनां कृतिनां रचयिता, प्रसिद्धः कथाकारः बिभूतिभूषणबन्द्योपाध्यायः — तस्य प्रयाणदिने अहं तस्मै विनम्रां श्रद्धांजलिं समर्पयामि।”

ममताबनर्जी स्वसंदेशे अवदत् यत् बिभूतिभूषणबन्द्योपाध्यायस्य रचनाः बंगसाहित्यस्य नूतनं शिखरं प्रापयन्ति, तस्य लेखनी च मानवीयसंवेदनानां सशक्ताभिव्यक्तिः अस्ति।

उल्लेखनीयम् यत् ‘पथेर पांचाली’ इत्यस्य उपरि निर्मिता चलचित्रम् भारतीयसिनेमायाः विश्वस्तरे नवां ख्यातिं प्रदत्तवती आसीत्।

---------------

हिन्दुस्थान समाचार