Enter your Email Address to subscribe to our newsletters

नवदेहली, 1 नवंबरमासः (हि.स.)। केंद्रीयः सांख्यिकी तथा कार्यक्रम-क्रियान्वयन मंत्रालयेन सह भारतीय-कॉर्पोरेट् कार्य-संस्थानम् (IICA) संयोगेन राष्ट्रीयं, राज्यं, ESG च CSR च संकेतकानां सम्मिलनं कृत्वा समग्रं सतत् विकास-लक्ष्य-प्रारूपम् निर्मातुं सन्धिः कृतः।
कॉर्पोरेट् कार्य-मंत्रालयस्य उक्तम्, एषः सन्धिः राष्ट्रम्, राज्यानि च उद्योग-क्षेत्रं च मध्ये समन्वयम् दृढं करिष्यति, येन संस्थानानां सामाजिकं च पर्यावरणीयं च प्रयत्नं राज्य-लक्ष्यानुसारं भविष्यति। एषः प्रयासः विकसित-भारत् लक्ष्य-सिद्ध्याः दिशायाम् महत्वपूर्णः पगः अस्ति।
राष्ट्रीय-संकेतक-रूपरेखा (NIF), या भारतदेशे सतत् विकास-लक्ष्यानां प्रगतिं मापितुम् मुख्याधारः भवति, अस्याः पहलस्य आधारः भविष्यति। अस्याः अन्तर्गतं राज्य-स्तरीय-संकेतकान् राष्ट्रीय-प्राथमिकतानां सह संयोज्य ESG च CSR च तत्वानि अपि एकीकृतानि भविष्यन्ति।
सन्धेः अवसरे मंत्रालयस्य IICA च वरिष्ठाः अधिकारी उपस्थिताः आसन्, यस्मिन् किशोर बाबूराव् सुरवाडे, गरिमा दाधिच्, रुचिका गुप्ता, शिवनाथ सिंह् जडावत्, च जियाउल् हक् सम्मिलिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani