Enter your Email Address to subscribe to our newsletters

पटनानगरम्, 1 नवम्बरमासः (हि स) बिहार-विधानसभा-निर्वाचने राष्ट्रिय-जनतांत्रिक-सङ्घटनेन (एन.डी.ए.) अत्यधिक-बहुमतेन विजयः प्राप्तः। एन.डी.ए.-पक्षस्य सर्वे विशिष्ट-प्रचारकाः जनान् स्वपक्षे प्रेरयितुं प्रवृत्ताः सन्ति। एतदतिरिच्य, प्रथमस्य चरणस्य मतदानस्य दिवसे, नवम्बरमासस्य 6 दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना बिहारस्य भ्रमणं भविष्यति इति अपि ज्ञायते। सः भागलपुर-अररिया-नगरयोः निर्वाचन-सभाम् सम्बोधयिष्यति।
भारतीय-जनता-पक्षस्य (बी.जे.पी.) राज्य-मीडिया-प्रभारी प्रभात मालाकर इत्येषः शनिवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना 6 नवम्बर दिनाङ्के बिहारस्य भ्रमणं भविष्यति इति। प्रथमस्य चरणस्य मतदानं तस्मिन् एव दिने भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी द्वितीये चरणस्य मतदानस्य समये मतदारान् सम्बोधयिष्यति। प्रधानमन्त्री भागलपुर-अरारिया-नगरयोः सार्वजनिकसभां सम्बोधयिष्यति। भागलपुर-नगरस्य विमानस्थानकस्य क्रीडाङ्गणे जनसभायां प्रायः 5 लक्षाः जनाः उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति।
प्रधानमन्त्री नवम्बर 2 दिनाङ्के पटना-नगरे पन्थप्रदर्शनम् करिष्यति
प्रधानमन्त्री मोदी नवम्बर 2 दिनाङ्के (रविवासरः) पटना-नगरे पन्थप्रदर्शनम् करिष्यति। पन्थप्रदर्शनम् सायं 5 वादने दिनकर-गोलम्बरतः आरभ्य कदमकुआं, बारीपथ, बाकरगंज मार्गेण उद्योगभवनं प्रति गच्छति। पटना-नगरे पन्थप्रदर्शनम् कृते विस्तृता सुरक्षा-व्यवस्था कृता अस्ति। प्रायः 2000 आरक्षकाः अर्धसैनिक-कर्मचारिणः च नियोजिताः सन्ति। यातायात-विचलनानि अपि कार्यान्वितानि सन्ति। कदमकुवान्-नगरात् दरियापुरपर्यन्तं मार्गः पूर्णतया निरुद्धः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता