प्रधानमन्त्री नरेन्द्रः मोदी केरलपिरव्या अवसरपर्यन्तं राज्यवासिभ्यः शुभाशंसाः अर्पितवान्। उक्तवान् यत् — केरलस्य सृजनशीलता च सांस्कृतिकविरासत च भारतस्य सांस्कृतिकसमृद्धेः प्रतीकः
नवदेहली, 1 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी केरलपिरव्या अवसरपर राज्यजनान् शुभाशंसाः अर्पितवन्तः। सः अवदत् यत् — केरलजनाः स्वसृजनशीलता नवाचारशक्तेः प्रभावेन विभिन्नेषु क्षेत्रेषु वैश्विकस्तरे स्वस्य ख्यातिम् अर्जितवन्तः। प्रधानमन्त्र
प्रधानमंत्री मोदी


नवदेहली, 1 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी केरलपिरव्या अवसरपर राज्यजनान् शुभाशंसाः अर्पितवन्तः। सः अवदत् यत् — केरलजनाः स्वसृजनशीलता नवाचारशक्तेः प्रभावेन विभिन्नेषु क्षेत्रेषु वैश्विकस्तरे स्वस्य ख्यातिम् अर्जितवन्तः।

प्रधानमन्त्री अवदत् यत् — राज्यस्य रमणीयाः प्राकृतिकदृश्यानि च सहस्रवर्षीयाः सांस्कृतिकविरासताः भारतस्य जीवंतसांस्कृतिकसमृद्धिं प्रकाशयन्ति। ते केरलजनानां उत्तमस्वास्थ्यं च सतत्सफलतां च कामितवन्तः। प्रधानमन्त्री मोदी स्वस्य एक्सपोस्टे उक्तवान् यत् केरलजनाः स्वप्रतिभा, सृजनशीलता, प्रगतिशीलमनसः च देशस्य गौरवं सम्पूर्णे विश्वे वर्धयन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता