Enter your Email Address to subscribe to our newsletters

सहरसा, 1 नवंबरमासः (हि.स.)।देवोत्थान–एकादश्याः पवित्रे अवसरे श्री–श्याम–बाबा भगवतः जन्मोत्सवस्य निमित्तं एकः भव्यः कार्यक्रमः आयोजितः आसीत्। अस्मिन् अवसरि श्याम–भक्तैः श्री–बाबायै एक–शत–एकं निशान–श्यामम् अर्पितम्।
कार्यक्रमः श्री–सत्सङ्ग–भवन–ठाकुरवाडी–देशात् आरभ्य निशान–यात्रारूपेण निर्गतः, या धर्मशाला–मार्गं, दहलान–चौकं, कपडा–पट्टीं गत्वा श्री–बडी–दुर्गास्थान–मन्दिरे स्थिते श्री–श्याम–मन्दिरे समापितः।
तत्र भव्या आरती अपि सम्यक् कृताऽभवत्। श्याम–प्रेमिभिः श्री–बाबस्य जन्मोत्सवस्य अस्य पावनस्य अवसरस्य सन्दर्भे श्रद्धां भावनां च व्यक्तुं पुनः एक–शत–एकं निशानम् अर्पितम्।
अस्मिन् अवसरे सर्वे उपस्थिताः श्रद्धालवः श्री–बाबस्य कृपां आशीर्वादं च कामयन्तः आसन्। श्री–बाबस्य जन्मोत्सवः प्रत्येकं देव–उठनी–एकादश्यां महता धूम–धामना सह उत्सवेन आचर्यते। अस्मिन्नेव दिने श्री–बाब–भक्ताः स्व–श्रद्धा–भक्त्योः प्रदर्शनार्थं तं विशेषतः पवित्रं दिवसं मन्यन्ते।
अस्मिन् अवसरे श्रद्धालवः श्री–बाब–मन्दिरं आगत्य पूजा–अर्चनां कुर्वन्ति, स्व–कुलस्य सुख–समृद्धेः प्रार्थनां च याचन्ते।
कार्यक्रमे बहवः श्रद्धालवः स्व–कुटुम्ब–सदस्यैः सह निशान–यात्रायां सहभागिनः आसन्, ते च श्री–बाबेः प्रति अपारां भक्ति–भावनां प्रदर्शयामासुः।
अद्य सायं श्याम–मन्दिरे “हर–ग्यारस–कीर्तनम्” यथावत् आयोजितं भविष्यति, यः सायं सप्तवादने आरभ्यते।
अस्मिन् अवसरे श्री–बाबायै “छप्पन–योग–प्रसादः” अपि समर्प्यते। एषः कीर्तन–उत्सवः अपि यथा प्रत्येक–ग्यारस्यां मन्दिरे परम्परया भवति, तथा एव विधाय्यते।
सर्वेषां श्रद्धालूनां प्रति अनुरोधः – यत् ते यथाशक्ति अधिकेन संख्यया उपस्थिताः भूत्वा श्री–बाबस्य कृपां लभन्ताम्।
कार्यक्रमस्य आयोजनं श्री–श्याम–परिवार–नामक–समूहेन कृतम्। तेन सर्वेषां श्याम–प्रेमिणां प्रति आभारः व्यक्तः, तथा श्री–बाबस्य अनुग्रहः सदा तिष्ठतु इति प्रार्थना अपि कृताऽभवत्।
हिन्दुस्थान समाचार