प्रधानमन्त्री नरेन्द्रः मोदी छत्तीसगढस्य 25 तमस्थापनादिवसस्य अवसरे प्रदेशवासिभ्यः शुभाशंसाः अर्पितवान्
नवदेहली, 1 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी छत्तीसगढराज्यस्य पञ्चविंशतितमस्थापनादिवसस्य अवसरपर्यन्तं प्रदेशवासिभ्यः शुभाशंसाः अर्पितवान्। ते अवदन् यत् — प्रकृतेः संस्कृतेः च समर्पितं एतत् राज्यं अद्य नूतनान् प्रगतिमानदण्डान् स्थापयति
पंतप्रधान मोदी


नवदेहली, 1 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी छत्तीसगढराज्यस्य पञ्चविंशतितमस्थापनादिवसस्य अवसरपर्यन्तं प्रदेशवासिभ्यः शुभाशंसाः अर्पितवान्। ते अवदन् यत् — प्रकृतेः संस्कृतेः च समर्पितं एतत् राज्यं अद्य नूतनान् प्रगतिमानदण्डान् स्थापयति।

प्रधानमन्त्री उक्तवान् यत् — यदा कदाचित् नक्सलवादेन प्रभाविताः आसन् छत्तीसगढस्य बहवः प्रदेशाः, अद्य तु ते सर्वे विकासस्पर्धायां सम्मिलिताः अभवन्। ते विश्वासं व्यक्तवन्तः यत् — राज्यस्य परिश्रमीणां कुशलानां च जनानां लग्नता, उद्यमिता च, “विकसितभारतस्य” दृष्टेः साक्षात्काराय महत्त्वपूर्णां भूमिकां वोक्ष्यति।

प्रधानमन्त्री मोदी स्वस्य (एक्स्) लेखे लिखितवन्तः — “छत्तीसगढस्य एषा ऐतिहासिकी वर्षगांठ राज्यस्य निरन्तरप्रगतेः, जनऊर्जायाः च प्रतीकः अस्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता