Enter your Email Address to subscribe to our newsletters



रायपुरम्, 01 नवम्बरमासः (हि.स.)।
छत्तीसगढराज्यस्य स्थापना-दिवसविशेषे रजतमहोत्सवकार्यक्रमे भागग्रहणार्थं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे प्रातः ९.२२ वादने विशेषविमानेन स्वामीविवेकानन्दविमानपत्तने अवतीर्णः। ततः जनानां नमस्कारान् स्वीकृत्य प्रधानमन्त्री गाड्याः समूहेन सह विमानपत्तनात् नवरायपुरस्य सत्यसाई चिकित्सालयं प्रति प्रयातः।
प्रधानमन्त्रिणः स्वागतं विमानपत्तने मुख्यमन्त्रिणा विष्णुदेवसायेन मन्त्रिमण्डलस्य सदस्यैः सह कृतम्। विमानपत्तनमार्गे तिष्ठन्तः बहवः जनाः बालकाश्च हस्तप्रक्षालनपूर्वकम् अभिनन्दनं कृतवन्तः।
सत्यसाई चिकित्सालयं प्राप्त्वा प्रधानमन्त्रिणा हृदयस्य सफलं शल्यकर्म कृतवन्तः बालकाः सह संवादः कृतः, तेषां स्वास्थ्यावस्थां च पृष्टवान्।
प्रधानमन्त्रिणं दृष्टुं छत्तीसगढात्, मध्यप्रदेशात्, ओडिशाराज्यात्, बिहारराज्यात्, झारखण्डराज्यात्, महाराष्ट्रराज्यात् च आगताः बालकाः तेषां स्वजनाश्च उपस्थिताः आसन्, येषां हृदयशल्यकर्म सम्पन्नं जातम्।
समाजसेवायाः क्षेत्रे सक्रियं श्रीसत्यसाई चिकित्सालयं गतत्रयोदशवर्षेभ्यः निःशुल्कं बालकानां नूतनजीवनं ददाति। चिकित्सालये अद्यावधि द्विविंशतिसहस्राधिकानां बालकानां हृदयशल्यकर्म सफलं सम्पन्नम्। तथैव अधिकं षष्टिलक्षाधिकानां जनानां बाह्यरोगपरामर्शः (ओपीडी) अपि कृतः। अत्र केवलं छत्तीसगढराज्यस्य बालकाः न, किन्तु देश-विदेशयोः अपि बालकानां हृदयशल्यकर्म सफलतया कृतम्।
प्रधानमन्त्री नरेन्द्रमोदी बालकैः सह हृदयसंवादं कृतवान्। सः पृष्टवान् — “भवतः/भवत्यः वृद्धाः भूत्वा किं भवितुम् इच्छन्ति?” इति। तत्र कोरबाजनपदस्य एका बालिका उक्तवती — “अहं चिकित्सिका भविष्यामि। यथा मम हृदयरोगस्य चिकित्सा अभवत्, तथैव अहम् अपि चिकित्सिका भूत्वा बालकान् नूतनजीवनं दास्यामि।”
प्रधानमन्त्री नरेन्द्रमोदी श्रीसत्यसाई संजीवनी बालहृदयचिकित्सालयेन प्रभावितः सन् उत्तरप्रदेशस्य वाराणस्याम् अपि एवंविधं चिकित्सालयं स्थापयितुं निर्णयं कृतवान्। प्रधानमन्त्रिणा सत्यसाईसंस्थया जलसंरक्षणकार्येषु कृतानि प्रयत्नानि अपि स्मारितानि। तेन जलसंरक्षणस्य संदेशः दत्तः।
रायपुरं प्राप्तः सन् प्रधानमन्त्रिणा ज्ञानपीठपुरस्कारलाभी अस्वस्थः साहित्यकारः विनोदकुमारशुक्लः च प्रख्यातलोकगायिका पद्मविभूषण-तीजनबायी च स्वास्थ्यानुशयेन अन्विष्टे। प्रधानमन्त्रिणा तीजनबाई इत्यस्य परिवारजनैः सह संवादः कृतः, तस्याः स्वास्थ्यावस्थां च ज्ञातवान्।
प्रधानमन्त्री नरेन्द्रमोदी प्रख्यातलेखकं पद्मभूषणविनोदकुमारशुक्लं अपि दूरभाषया सम्प्रत्य कृत्वा तस्य स्वास्थ्यं कुशलं च पृष्टवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता