विश्वशान्तिः भारतस्य मूलचिन्तनस्य अङ्गं अस्ति, संकटकाले प्रथमम् अग्रे गच्छति भारतम्‌ — प्रधानमन्त्री।”
रायपुरम्, 01 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिनाम्ना शनिवासरे उक्तम्‌ यत्‌ — “विश्वशान्तेः भावना भारतस्य मूलचिन्तनस्य गहने संलग्ना अस्ति। यदा अपि जगति संकटः आगच्छति, तदा भारतः सदैव ‘प्रथमप्रतिकारकर्ता’ रूपेण मानवतायै सेवायै सर्वप्रथमं
नरेन्द्र मोदी


रायपुरम्, 01 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिनाम्ना शनिवासरे उक्तम्‌ यत्‌ — “विश्वशान्तेः भावना भारतस्य मूलचिन्तनस्य गहने संलग्ना अस्ति। यदा अपि जगति संकटः आगच्छति, तदा भारतः सदैव ‘प्रथमप्रतिकारकर्ता’ रूपेण मानवतायै सेवायै सर्वप्रथमं अग्रे गच्छति।” एषा एव भारतस्य परिचयः, संस्कृतेः च महान्‌ शक्तिः अस्ति, या जगत्‌ एकं कुटुम्बं इति भावनया प्रेर्यते।

प्रधानमन्त्री अद्य छत्तीसगढराज्यस्य नवरायपुरनाम्नि स्थले ब्रह्मकुमारीसंस्थानस्य ध्यानकेन्द्रं ‘शान्तिशिखरम्‌’ उद्घाट्य उक्तवान्‌ यत्‌ — “अद्यस्य दिवसस्य विशेषता अस्ति, यतो हि छत्तीसगढराज्यस्य गठनाय पञ्चविंशतिवर्षाणि पूर्णानि अभवत्।” सः झारखण्डराज्यस्य, उत्तराखण्डराज्यस्य च सह अन्येषां राज्यस्यापि स्थापना-दिवसे शुभाशंसाः अपि दत्तवान्‌। सः अवदत्‌ यत्‌ — “राज्येषां विकास एव राष्ट्रस्य प्रगतेः महती शक्तिः अस्ति।”

प्रधानमन्त्री मोदिनाम्ना उक्तम्‌ यत्‌ — “भारतं तत्‌ राष्ट्रं यः सर्वेषु जीवेषु ईश्वरं पश्यति, आत्मनि च अनन्तस्य अनुभवं करोति। भारतस्य प्रत्येकं धार्मिककर्मणः समापनं विश्वकल्याणप्रार्थनया एव भवति। एषा एव अस्माकं सभ्यतायाः महती विशेषता।”

तस्य वक्तव्ये निर्दिष्टम्‌ यत्‌ — “पर्यावरणसंरक्षणस्य क्षेत्रे भारतं जगतः नेतृत्वं वहति। अस्माकं शास्त्रैः अस्मभ्यं प्रकृतेः सह सामञ्जस्येन जीवनमार्गः उपदिष्टः अस्ति। नद्यः मातरः, जलं दैवत्वं, वृक्षेषु च भगवतः निवासः इति भावना एव प्रकृतिसंरक्षणस्य सत्यदिशा अस्ति।”

प्रधानमन्त्री अवदत्‌ यत्‌ — “भारतम् ‘एकसूर्यः, एकं जगत्‌, एकः ग्रिड्‌’ तथा ‘एकं पृथिवी, एकं कुटुम्बं, एकं भविष्यं’ इत्यादीन्‌ वैश्विकविचारान्‌ साकारं करोति। भारतस्य ‘मिशन्‌ लाइफ्‌’ सम्पूर्णमानवतायै समर्पितम्‌, यः सीमाभ्यः परं गत्वा पर्यावरणस्य प्रति उत्तरदायित्वस्य सन्देशं ददाति।”

सः ब्रह्मकुमारीसंस्थया सह स्वस्य दीर्घसम्बन्धं स्मृत्वा उक्तवान्‌ यत्‌ — “अयं आन्दोलनः वटवृक्षवत्‌ विस्तृतः जातः अस्ति। ‘शान्तिशिखरम्‌’ विश्वशान्त्यर्थं सार्थकप्रयासानां नवं केन्द्रं भविष्यति, यः संस्थानं देशे च जगति च कोटिशः जनान्‌ संयोजयिष्यति।”

कार्यक्रमे छत्तीसगढराज्यस्य राज्यपालः रमनडेका, मुख्यमन्त्री विष्णुदेवसायः, अन्ये च विशिष्टाः अतिथयः उपस्थिताः आसन्‌।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani