Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्,1 नवम्बरमासः (हि. स.) ।
फतेहगढनगरमध्ये देवोत्थान्येकादश्यां तुलसी–शालिग्रामयोः भव्यशोभायात्रा सम्पन्ना।
देवोत्थान्येकादश्याः पावनसंदर्भे फतेहगढनगरे तुलसीमाता तथा भगवानः शालिग्रामः इत्ययोः भव्यः शोभायात्रा उत्साहेन निर्यातिता।
शोभायात्रायाः आरम्भः तुलसीविवाह–आयोजनसमितेः अध्यक्षेन अनिलतिवारीनामकेन, तस्य भार्यया श्रीलातिवार्या सह, उपाध्यक्षेन मुन्नालालेन च स्वरूपाणां आरत्या कृत्वा विधिवत् आरब्धः।
शोभायात्रा एल.आइ.सी. तिराहातः आरभ्य फतेहगढचौराहं, फतेहगढकोतवालिं च गत्वा नगरभ्रमणं कृत्वा बरगडियाघाटतटे समापनं प्राप्तवती। तत्र तुलसीमाता–भगवान् शालिग्रामयोः विवाहसंस्कारः विधिवत् सम्पन्नः।
यात्रायां भगवान् गणेशः, रिद्धिसिद्धिदेव्यौ, श्रीकृष्णः, गङ्गामाता, खाटूश्यामः, तुलसीदेवी, भगवान् शालिग्रामः च इत्येषां झाक्याः विशेषमाकर्षणकेंद्रं जाताः।
यत्र यत्र शोभायात्रा गतवती, तत्र तत्र नगरवासिनः पुष्पवर्षां कृतवन्तः, भक्ताः च चाय–बिस्किटवितरण–स्थलानि स्थाप्य अतिथिसत्कारं कृतवन्तः।
अस्मिन् पावने अवसरि शनि राजपूतः (संयोजकः), अनिलतिवारीः (अध्यक्षः), मुन्नालालः (उपाध्यक्षः), अजयवर्मा (कोषाध्यक्षः), गौरवसक्सेनः (महामन्त्री), हर्षितमिश्रः (संगठनमन्त्री), किशनबाथम् (संरक्षकः), मन्नूसक्सेनः (कार्यक्रममन्त्री), सुभाषराठौरः (मन्त्री), दिव्यांशुगुप्तः, अभिकुदेसियः, रीतेशप्रजापतिः च अन्ये च भक्तजनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार