जलाराम बापा इत्यस्य स्मृतौ पीयूष भाई मेहतायाः कथा सप्तमात् रांच्याम्
रांची, 01 नवंबरमासः(हि.स.)।सन्तशिरोमणिः जलारामबापाः इत्यस्य राँचीनगरे मन्दिरनिर्माणं प्रति गुजराती–समाज–राँची इत्यनेन सप्तमीनवम्बरात् आरभ्य त्रिदिवसीयं विशेषम् आयोजनम् क्रियते। समाजस्य आनन्द–मानिक–पंकज–ठक्कर इत्यनेन शनिवासरे निवेदितं यत् अस्मिन् आ
जलाराम बापा इत्यस्य स्मृतौ पीयूष भाई मेहतायाः कथा सप्तमात् रांच्याम्


रांची, 01 नवंबरमासः(हि.स.)।सन्तशिरोमणिः जलारामबापाः इत्यस्य राँचीनगरे मन्दिरनिर्माणं प्रति गुजराती–समाज–राँची इत्यनेन सप्तमीनवम्बरात् आरभ्य त्रिदिवसीयं विशेषम् आयोजनम् क्रियते।

समाजस्य आनन्द–मानिक–पंकज–ठक्कर इत्यनेन शनिवासरे निवेदितं यत् अस्मिन् आयोजनस्मिन् मुख्यवक्तारूपेण लन्दनात् पीयूषभाइमेताः राँची–नगरं आगमिष्यन्ति।

प्रथमदिने गुजराती–समाज–राँची इत्यनेन पोथीयात्रा आयोजिता भविष्यति।

एषा यात्रा डङ्गराटोली–मन्दिरात् अपराह्णद्वितीयवादने आरभ्य पीसरोडस्थितं पटेल–भवनं प्रति गत्वा समापनं गमिष्यति।

प्रथमदिने जलाराम–बापायाः जीवने विषये प्रकाशः प्रक्षिप्य जन्मोत्सवः अपि उत्साहेन आयोज्यते।

अष्टमे नवम्बरदिने विवाहोत्सवः तथा भजन–सन्ध्यायाः कार्यक्रमः भविष्यति।

तृतीयदिने तु तस्य जीवनदर्शनसम्बद्धाः संस्मरणाः विवेच्याः भविष्यन्ति।

एतत् सम्पूर्णम् आयोजनं गुजराती–समाज–राँची, गुजराती–पटेल–समाज, गुजराती–महिला–मण्डल तथा गुजराती–नवयुवक–मण्डल इत्येतासां संस्थानां संयुक्त–तत्त्वावधानने आयोजितं भविष्यति।

---------------

हिन्दुस्थान समाचार