'वंदेमातरम्' इत्यस्य प्रेरणेन 'स्व' इत्यस्य आधारेण राष्ट्रनिर्माणार्थं सर्वे सक्रियाः भवेयुः - आर.एस.एस.
राष्ट्रगीतस्य वंदे मातरम् इत्यस्य 150 वर्षपूर्त्यर्थं सर्वकारस्य सन्देशः नवदेहली, 1 नवम्बरमासः (हि.स.) राष्ट्रियस्वयंसेवकसङ्घः (आर. एस.एस.) ''वंदेमातरम्'' इतीदं राष्ट्रिय-चेतनां, सांस्कृतिक-तादात्म्यं, समाजस्य एकतायाः भावं च सुदृढं कर्तुं आधारः
Dattatreya Hosabel


Journey of RSS Publications


राष्ट्रगीतस्य वंदे मातरम् इत्यस्य 150 वर्षपूर्त्यर्थं सर्वकारस्य सन्देशः

नवदेहली, 1 नवम्बरमासः (हि.स.) राष्ट्रियस्वयंसेवकसङ्घः (आर. एस.एस.) 'वंदेमातरम्' इतीदं राष्ट्रिय-चेतनां, सांस्कृतिक-तादात्म्यं, समाजस्य एकतायाः भावं च सुदृढं कर्तुं आधारः इति वर्णयति। प्रत्येकस्मिन् हृदये वंदे मातरम् इत्यस्य प्रेरणां जागरयित्वा, 'स्व' इत्यस्य आधारेण राष्ट्रनिर्माणस्य कार्ये सक्रियः भवितुं सङ्घः सर्वान् आह्वयति।

संघस्य सरकार्यवाहः दत्तात्रेयः होसबाले इत्यनेन शनिवासरे राष्ट्रगीतस्य “वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमं वर्षं सम्पूर्णं जातं इति निमित्तीकृत्य, तस्य रचयितारं बङ्किमचन्द्रं चट्टोपाध्यायं तथा तं गीतं संगीतरूपेण परिवर्तयितारं राष्ट्रकविं रवीन्द्रनाथं ठाकुरं च श्रद्धांजलिं दत्तवान्। मातृभूमेः आराधनां कृत्वा सर्वराष्ट्रजीवने चेतनां सञ्चारयन्तं अद्भुतं मन्त्ररूपं “वन्दे मातरम्” इति गीतं संवत् 1857 तमे वर्षे रचितम् आसीत्। अस्य गीतस्य सस्वरं प्रस्तुतीकरणं राष्ट्रकविना श्रद्धेयेन रवीन्द्रनाथेन ठाकुरेण संवत् 1896 तमे वर्षे कांग्रेसस्य राष्ट्रीय-अधिवेशने कृतम्, येन श्रोता सर्वे मंत्रमुग्धा अभवन्।

सः अवदत् यत् अद्य यदा क्षेत्रस्य, भाषायाः, जातेः इत्यादीनां आधारेण विभाजनं प्रचलति। वर्धमानः भवति, 'वण्डेमातरम्' इत्यनेन समाजः एकतायाः तन्त्रे बद्धः भवेत्। स्वस्य सन्देशे, सः अवदत् यत् तस्य गायनेन, एतत् गीतं न केवलं देशभक्तेः मन्त्रं, अपितु राष्ट्रघोषः, राष्ट्रबोधस्य स्वरः, राष्ट्रस्य प्राणः च अभवत् इति। ' वन्देमातरम्' इति बङ्ग-भङ्ग-आन्दोलनेन सह भारतस्य सर्वेभ्यः स्वातन्त्र्ययोद्धानां घोषवाक्यम् अभवत्। अस्य मन्त्रस्य व्यापकताम् अवगन्तुं शक्यते यत् देशस्य बहवः विद्वांसः, महापुरुषाः यथा महर्षिः श्रीअरबिन्दः, महोदया भीकाजी कामा, महाकवीसुब्रमण्यभारती, लाला हरदयाळः, लाला लाजपत रायः इत्यादयः। तेषां पत्रिकानां नामानि वंदे मातरम् इति योजयन्। महात्मागान्धी अपि बहुभ्यः वर्षेभ्यः स्वस्य पत्राणि 'वंदेमातरम्' इत्यनेन समापयति स्म।

वंदेमातरम् इति राष्ट्रस्य आत्मानं गीतम् अस्ति। एषः सर्वेभ्यः प्रेरयति। दिव्यप्रभावस्य कारणात्, वन्देमातरम् इदानीमपि सम्पूर्णं समाजं राष्ट्राय समर्पणात्मकेन प्रेरयितुं समर्थः अस्ति। भारतस्य सर्वेषु प्रदेशेषु, समाजेषु, भाषासु च अस्य स्वाभाविक-स्वीकृतिः अस्ति। इदानीमपि राष्ट्रिय-चेतनायाः, सांस्कृतिक-परिचयस्य, समाजस्य एकतायाः भावस्य च दृढः आधारः अस्ति। राष्ट्रबोधस्य, राष्ट्रनिर्माणस्य च पुनरुत्थाने अस्मिन् पवित्रकाले अस्य मन्त्रस्य चैतन्यस्य आवश्यकता वर्तते।

वंदेमातरम् इति गीतस्य रचनायाः 150 वर्षपूर्त्याः शुभसमये, सर्वान् स्वयंसेवकान् तथा सम्पूर्णं समाजं, प्रत्येकस्मिन् हृदये वंदेमातरम् इत्यस्य प्रेरणां जागरयित्वा 'स्व' इत्यस्य आधारेण राष्ट्रनिर्माणकार्यार्थं सक्रियः भवेत् तथा अस्मिन् अवसरे आयोजितेषु कार्यक्रमेषु उत्साहपूर्वकं भागं गृह्णीयात् इति सरकार्यवाहः आह्वयति।

हिन्दुस्थान समाचार / Dheeraj Maithani