Enter your Email Address to subscribe to our newsletters
रांची, 01 नवंबरमासः (हि.स.)। राँचीस्थितराजभवने शनिवासरे विभिन्नराज्यानां केन्द्रशासितप्रदेशानां च स्थापना–दिवसस्य अवसरः भव्यसमारोहेन आचीयते स्म। तस्मिन् अवसरे राज्यपालः सन्तोषकुमारगंगवारमहाभागः तत्रस्थान् नागरिकान् हृदयपूर्वकं शुभाशंसाः अभिनन्दनानि च अर्पितवान्।
राज्यपालः उक्तवान् यत् जम्मू–काश्मीर–लद्दाख–आन्ध्रप्रदेश–छत्तीसगढ–हरियाणा–कर्णाटक–केरल–मध्यप्रदेश–पञ्जाब–तमिलनाडु–अण्डमान–निकोबार–द्वीपसमूह–चण्डीगढ़–दिल्ली–लक्षद्वीप–पुडुचेरी इत्यादीनां स्थापना–दिवस–समारोहेषु भारतवर्षं “विविधता–एकता–रूपेण अद्वितीयं उदाहरणम्” इति प्रतिपन्नम् अस्ति। प्रत्येकं राज्यं स्वस्य विशिष्ट–परिचयेन, संस्कृत्या, परम्परया च राष्ट्रं सशक्तं करोति इति।
ते अवदन् यत् “एकभारत–श्रेष्ठभारत” इति कार्यक्रमः प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणादायिनी योजना अस्ति, या राज्येषु पारस्परिकं सम्वेदनं सांस्कृतिकैक्यं च बलेन स्थापयति।
ते सरदारवल्लभभाईपटेलस्य जयंतीं, जम्मू–काश्मीर–लद्दाखयोः स्थापने च स्मरन्तः उक्तवन्तः यत् अनुच्छेद–३७०–निरसनं समानाधिकार–प्राप्तेः दिशि ऐतिहासिकं मीलस्थम्भरूपं निर्णयम् आसीत् इति।
‘ऑपरेशन–सिन्दूर’ नामकस्य अभियानस्य प्रशंसा कृत्वा ते उक्तवन्तः यत् अस्य अभियानस्य फलरूपेण भारतदेशः मानवीयसंवेदनायाः शीघ्रक्रियायाः च विश्वमञ्चे प्रतिष्ठां प्राप्तवान्।
राज्यपालः विभिन्नराज्यानां सांस्कृतिक–आर्थिक–सामाजिक–वैशिष्ट्यानि निर्दिश्य उक्तवान् यत् देशस्य विविध–प्रदेशेभ्यः आगताः नागरिकाः झारखण्डराज्यस्य प्रगतौ महत्वपूर्णं योगदानं वहन्ति इति।--------------
हिन्दुस्थान समाचार