Enter your Email Address to subscribe to our newsletters

मलेशियादेशस्य राजधानीस्थले आसियान्-राष्ट्राणां रक्षामन्त्रिभिः सह राजनाथसिंहः मिलितवान्।
नवदेहली, 01 नवंबरमासः (हि.स.)। मलेशियादेशस्य राजधानीस्थले कुआलालम्पुरे आसियान्-राष्ट्राणां रक्षामन्त्रिभिः सह भारतस्य रक्षामन्त्री राजनाथसिंहः मिलितवान्। आसियान् रक्षामन्त्रिणः हिन्दप्रशान्तप्रदेशे शान्तिं स्थैर्यं च स्थापयितुं भारतस्य महत्त्वपूर्णां भूमिकां प्रशंस्य क्षेत्रीयस्तरे भारतसहितं रक्षणसहकारं दृढीकर्तुम् आवश्यकीकृतवन्तः।
राजनाथसिंहः स्वसन्देशे उक्तवान् यत् भारत-आसियान् रक्षामन्त्रिणां द्वितीया अनौपचारिकसभा आसियानसहितं भारतस्य विस्तीर्णाय रणनीतिसंयुक्ततायै, विशेषतः २०२६-२०३० इत्यस्य कार्ययोजनायाः रक्षासुरक्षाघटकान् अग्रे नेतुं एकं रणनीतिकं अवसरं दत्तवती अस्ति। तेन द्वे दूरदर्शिन्यौ योजनौ अपि उद्घोषिते — संयुक्तराष्ट्रशान्तिप्रयासेषु नारीणां विषयकं “आसियान्-भारत” प्रयासः तथा “आसियान्-भारत रक्षा चिन्तनमञ्चसम्पर्कः” इति।
एडीएमएम् अध्यक्षरूपेण मलेशियादेशस्य रक्षामन्त्रिणा राजनाथसिंहः आदृतः च भारतं “महाशक्तिरूपम्” इति अभिहितम्। तेन उक्तम् यत्, साङ्गणिकः तथा अङ्कीयः रक्षाः, रक्षणोद्यमः, नवोन्मेषः च एतेषु क्षेत्रेषु भारतसहितं सम्बन्धं दृढीकृत्य आसियान् समुदायः लाभं प्राप्स्यति। तेन आत्मनिर्भररक्षाउद्योगं तथा वैज्ञानिक-अनुसन्धानपद्धतिं स्थापयितुं भारतस्य सामर्थ्यं प्रशंसितम्, येन आसियान्-सदस्यदेशानाम् उपकारः स्यात्।
फिलीपीन्स्-रक्षामन्त्रिण अपि समानं मतं व्यक्तं कृतम्। सः उक्तवान् यत् महाशक्तिरूपेण भारतः अन्ताराष्ट्रीयन्यायं बहुपक्षवादं च आदरयन् उत्कृष्टं दृष्टान्तं स्थापयति। संयुक्तराष्ट्रसमुद्रन्यायसंविदानुसारं भारतस्य आचरणं अन्यदेशानां कृते आदर्शरूपेण स्थितम्। हिन्दप्रशान्तप्रदेशे प्रथमप्रतिक्रियादातृरूपेण भारतस्य भूमिकां प्रशंस्य तेन आगामिनि भारत-आसियान् समुद्री-अभ्यासाय पूर्णं समर्थनं प्रदत्तम्, फिलीपीन्स्-देशस्य विशिष्ट-आर्थिकक्षेत्रे संयुक्तसहकारकार्यं च उद्दिष्टम्।
कम्बोडियारक्षामन्त्रिणा अपि एषा भावनाः पुनरुक्ताः। तेन भारतस्य उदयस्य प्रशंसा कृता, संयुक्तराष्ट्रशान्तिप्रयासेषु, मानवीयरक्षा-कार्येषु, सैन्यचिकित्साशिक्षायां च योगदानं कृतवानिति स्मारितम्।
एतद्वत् सिंगापुरस्य रक्षामन्त्रिणा अपि उक्तं यत् आसियान्-देशाः भारतस्य शक्तिं सामर्थ्यं च ज्ञात्वा, अस्मिन् प्रदेशे शान्तिं सुरक्षा च स्थापयितुं तस्य समर्थतायां विश्वासं वहन्ति। सः युवपीढ्याः स्तरपर्यन्तं भारत-आसियान् संयुक्तक्रियाः, नीतिसंवादाः, अभ्यासाः च वर्धयितुम् उपदिष्टवान्।
थाईलैण्डदेशस्य रक्षामन्त्रिणा अपि उक्तं यत् आसियान्-देशानां कृते भारतरक्षाउद्योग-प्रौद्योगिकीपद्धतेः लाभः भविष्यति। तेन रक्षाउत्पादने ‘क्षेत्रीयस्वावलम्बनस्य’ आह्वानं कृतम्।
अन्ते, आसियान्-देशानां रक्षामन्त्रिणः एताः सर्वाः योजनाः स्वागतवन्तः, भारतसहितं दृढं सहयोगं स्थापयित्वा भारत-आसियान् रणनीतिसंयुक्ततां अग्रे नेतुं आशां व्यक्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता