Enter your Email Address to subscribe to our newsletters

ढाका, 1 नवंबरमासः (हि.स.)।बाङ्गलादेशदेशे पूर्वप्रधानमन्त्री शेख् हसीना इत्यस्याः दलस्य अवामी लीग् इत्यस्य विरोधी राजनैतिकसंघटनं “बाङ्गलादेश नेशनलिस्ट पार्टी” (बीएनपी) इत्याख्यं शनिवासरे भारतसरकारं प्रति निवेदनं कृतवदत् यत् सा शेख् हसीनाम् “तस्या अन्यायकार्याणां हत्यानां च” विषयेषु न्यायमुकद्मस्य सम्मुखं बाङ्गलादेशं प्रत्यानीयात्।
महासचिवः जनरल् मिर्जा फखरुल् इस्लाम आलमगीर इत्यनेन अत्र आयोजिते एका रैल्यां उक्तं — “वयं भारतसरकारं प्रति निवेदनं कुर्मः यत् कृपया तां बाङ्गलादेशं प्रत्यापयन्तु, सुनिश्चितं च कुर्वन्तु यत् तस्याः विरुद्धं बाङ्गलादेशस्य न्यायनियमाः अन्विष्यन्ते। यूयं कदापि बाङ्गलादेशजनानां विरुद्धं न गच्छन्तु, जनाः तत् सहनं न करिष्यन्ति।”
तेन भारतदेशे वर्तमानकाले वसन्त्याः हसीनायाः विषये आरोपः कृतः यत् सा स्वकृत्यानां विषये “विना पश्चात्तापभावेन” माध्यमैः सह वार्तालापं कुर्वन्तीति। सः अवदत् — “सा एकवारमपि पश्चात्तापं न दर्शितवती। पत्रकारैः पृष्टा ‘किं भवन्त्याः कार्याणां कृते क्षमां याचिष्यथ’ इति, तया उक्तं ‘न, वयं क्षमां न याचामहे’ इति। सा एव स्त्री, सा एव व्यक्तिः, अद्य भारतदेशात् प्रचारविस्तारं कुर्वती अस्ति।”
अन्तरेण सः एतदपि स्पष्टं कृतवान् यत् देशे आगामिनि राष्ट्रीयनिर्वाचने पूर्वं जनमतसंग्रहस्य किमपि स्थानं नास्ति। पश्चात् सः अत्र राष्ट्रीयपत्रिकाभवनस्थे चर्चासभायां भागं गृह्य अवदत् — “वर्तमानसंकटं अन्तरिमसरकारया एव निर्मितम्। राष्ट्रीयनिर्वाचनात् पूर्वं जनमतसंग्रहस्य किमपि औचित्यं नास्ति। वयं सरकारं प्रति विनयं कुर्मः यत् सा मिथ्यावचनेन देशं न मोषयतु।”
---------------
हिन्दुस्थान समाचार