दसेहड़ायां सप्त दिवसीयस्य एन.एस.एस. शिविरस्य भव्यतया शुभारंभः, सेवा समर्पणम् इत्येषां संकल्पः
मंडी, 01 नवंबरमासः (हि.स.)। राजकीयवरिष्ठमाध्यमिकविद्यालयदसेहड़ा इत्यस्य राष्ट्रीयसेवायोजनायाः एकया इकायया आयोजितः सप्तदिनात्मकः विशेषशिविरः अद्य विद्यालयपरिसरे हर्षोल्लासपूर्वकं सम्पन्नः। कार्यक्रमस्य शुभारम्भः माँ सरस्वत्याः समक्षं दीपप्रज्वलनं व
दसेहड़ा में एनएसएस शिविर के शुभारंभ अवसर पर।


मंडी, 01 नवंबरमासः (हि.स.)। राजकीयवरिष्ठमाध्यमिकविद्यालयदसेहड़ा इत्यस्य राष्ट्रीयसेवायोजनायाः एकया इकायया आयोजितः सप्तदिनात्मकः विशेषशिविरः अद्य विद्यालयपरिसरे हर्षोल्लासपूर्वकं सम्पन्नः। कार्यक्रमस्य शुभारम्भः माँ सरस्वत्याः समक्षं दीपप्रज्वलनं व वन्दनया सह अभवत्।

सप्तदिनविशेषशिविरस्य उद्घाटनं क्षेत्रस्य प्रसिद्धठेकेदारः समाजसेवी च परसरामठाकुरनाम मुख्यातिथिना कृतम्। मुख्यातिथिना स्वयंसेवकेभ्यः समाजसेवा–स्वच्छता–पर्यावरणसंरक्षणादिषु सक्रियं योगदानं दातुं संदेशः प्रदत्तः।

ते अवदन्—“राष्ट्रीयसेवायोजना युवानां मध्ये अनुशासनं, जिम्मेदारीं, नेतृत्वभावञ्च विकसितं करोति।”

कार्यक्रमस्य अध्यक्षता विद्यालयस्य प्राचार्यः हुक्मचन्दनामकः कृतवान्। ते स्वयंसेवकान् ग्रामविकासे योगदानं दातुं समाजे च सकारात्मकपरिवर्तनं आनयितुं च महात्मागान्धेः संकल्पं पुनरावृत्त्य प्रेरितवन्तः।

प्रथमदिने स्वयंसेवकाः दसेहड़ा ग्रामे स्वच्छतायाः उद्घाटनकार्यक्रमे रंगारङ्गकार्यक्रमैः सहभागित्वं प्रदर्शितवन्तः।

राष्ट्रीयसेवायोजनायाः कार्यक्रमाधिकाऱिणौ शशिशर्मा–ज्योति च आगामीषु षट्‌दिवसेषु स्वयंसेवकानां सेवा–समर्पण–राष्ट्रीयभावनाविकासार्थं क्षेत्रे करणीयकार्यक्रमाणां रूपरेखां प्रस्तुतवन्तौ।

यत्र पेयजलस्रोतशुद्धिः, ग्रामवृद्धजनैः सह संवादः, तेषां गृहेषु गत्वा सम्मानपत्रसमर्पणं, ग्राममार्गशुद्धिः, वृक्षारोपणं, जनसंपर्कः, विद्यालयपरिसरस्य अन्तर्बहिः स्वच्छता, नानासांस्कृतिककार्यक्रमाणां च आयोजनम् अभवत्।

कार्यक्रमस्य संचालनं शशिशर्म–ज्योतिभ्यां कृतम्। अस्मिन् अवसरि विभिन्नकक्षायाः छात्रछात्रिणः सांस्कृतिककार्यक्रमान् नृत्यञ्च प्रस्तुतवन्तः।

कार्यक्रमस्य शोभां वर्धयन् सूबेदारमेजर–ऑनरेरीलेफ्टिनेंट् नरेशआज़ादनामकः अपि बालकेभ्यः शुभसंदेशं दत्तवान्।

पाठशालाप्रबन्धनसमितेः अध्यक्षः गीतानन्दनामकः अपि समस्तस्वयंसेवकेभ्यः शुभसंदेशं दत्त्वा अवदत्—“पाठशाला छात्रेषु राष्ट्रीयभावनायुक्तकार्यशीलतां विकसित्य उच्चमानदण्डान् संस्थापयति।”

---------------

हिन्दुस्थान समाचार