Enter your Email Address to subscribe to our newsletters





चंपावतम्, 1 नवंबरमासः (हि.स.)।चंपावतनगरस्य रजतजयंतीवर्षसमारोहाणां शुभारम्भः स्वच्छताअभियानेन सह अभवत्। जिलाधिकारी मनीषकुमारेंद्रस्य मार्गदर्शने १ नवम्बरात् ११ नवम्बरपर्यन्तं प्रवृत्तेषु एतेषु आयोजनेषु ग्राम्यनगरीयक्षेत्रयोः नागरिकाः उत्साहपूर्वकं सहभागित्वं कृतवन्तः।
अस्मिन् अभियाने उद्देश्यं रजतजयंतीवर्षं पर्यावरणसंरक्षण–स्वच्छता–जनसहभागितया संयोजयितुम् आसीत्।
चंपावतनगरपालिका–परिषद्ना डिप्टेश्वरपार्के घाटक्षेत्रे च स्वच्छताअभियानं सञ्चालितम्, यस्मिन् स्थानीयनागरिकाः, अधिकारिणः, कर्मचारिणः, पर्यावरणमित्राश्च सम्मिलिताः।
टनकपुरनगरपालिका–परिषद्ना वार्डसंख्या १ तथा शारदाघाटे विशेषस्वच्छताअभियाने कीटनाशकछिड़कावं जनजागरणक्रियाच च आयोजितम्। अस्य कालावधौ सुमारे नवतिः किलोग्राम् शुष्ककूड़ं त्रिंशत्किलोग्राम् आर्द्रकूड़ञ्च संकलितम्।
बनबसानगरपञ्चायत्यां बसस्थानकात् शहीदस्मारकं प्रति स्वच्छताअभियानं कृतम्। ततः अध्यक्षैः सभासदैश्च ‘एकं वृक्षं मातुः नाम्ना’ इति विषयाधारेण वृक्षारोपणं कृत्वा स्वच्छतां हरिततया संयोजिता।
अस्मिन् अवसरि जिलाधिकारी मनीषकुमारः अवदत्—“उत्तराखण्डस्य रजतजयंती गर्वस्य आत्मचिन्तनस्य च अवसरः अस्ति। एषा स्वच्छता–पर्यावरणसंरक्षण–सामूहिकविकासस्य संकल्पं सुदृढं कर्तुं प्रेरणां ददाति।”
अस्मिन् कार्यक्रमे चंपावतनगरपालिका–परिषद्याः अध्यक्षाः प्रेमा पाण्डे, बनबसा–नगरपञ्चायत्याः अध्यक्षाः रेखा देवी, अधिशासी अधिकारी, जनप्रतिनिधयः, ग्रामप्रधानाः, एनआरएलएम–समूहाः, आङ्गनवाडीकर्मचारिण्यः, युवक–मंगल–दलः, महिला–मंगल–दलः, बहुसंख्ये स्थानीयनागरिकाश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार