Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 नवंबरमासः (हि.स.)।भारतीयगायिका सुनिधिचौहान आगामी आईसीसी महिला–क्रिकेट–विश्वकपस्य 2025 तमे फाइनल्–मैचमध्ये स्वीयानां प्रसिद्धगीतानां रम्यसंग्रहेण दर्शकानां मनोहरणाय सज्जा अस्ति। एषः ऐतिहासिकः फाइनल्–मैचः भारत–दक्षिणआफ्रिकयोः मध्ये रविवासरे नवी–मुंबई–नगरे स्थिते डीवाई पाटिल्–क्रीडामण्डपे भविष्यति।
सुनिधिचौहानेन सह भव्ये प्रस्तुते षष्टिः नर्तकाः सम्मिलिता भविष्यन्ति, विशेषप्रभावरूपं आतिशबाजिकाम् प्रसिद्धेन नृत्यनिर्देशकेन संजयशेट्टिना रूपीकृतम्। मध्यावकाशे दर्शकानां कृते आकर्षकः लेज़र्–प्रदर्शनम्, त्रिशताधिक–मुख्यनर्तकप्रदर्शनम्, ड्रोन–दृश्यं च आयोजनं भविष्यति।
मैचात् पूर्वं सुनिधिचौहान भारतस्य राष्ट्रगीतं गास्यति, यदा दक्षिणआफ्रिकायाः राष्ट्रगीतं केपटाउन–नगरे प्रसिद्धगायिका टैरिन्–बैंक गायिष्यति।
एषस्मिन् अवसरे उत्साहेन सुनिधिचौहानया आईसीसी–संस्थायाः माध्यमेन उक्तम्—
“महिला–विश्वकपस्य फाइनल्–मैचमध्ये प्रस्तुति मम कृते गौरवस्य विषयः। भारतः फाइनल्–मैचमध्ये अस्ति, दर्शकैः पूर्णे क्रीडामण्डपे वातावरणं रोमांचकरं भविष्यति। एषः दिवसः सर्वेषां कृते अविस्मरणीयः भविष्यति।”
सुनिधिचौहान भारतीय–संगीत–क्षेत्रस्य अतिप्रसिद्धस्वराणां मध्ये गण्या अस्ति, या विश्वव्यापकेषु पञ्चदशकोट्यधिकेषु अभिलेखेषु (records) विक्रयेषु सफलाभवत्। सा त्रयोदशवयस्कायाः अवस्थायाम् एव स्वीयसंगीतजीवनस्य आरम्भं कृत्वा चलचित्रे मस्त इति गीतस्य “रुकी रुकी सी ज़िन्दगी” इति गानेन ख्यातिं प्राप्तवती।
भारतस्य प्रथमस्य दूरदर्शन–गायन–प्रतियोगिताशो मेरी आवाज़ सुनो इत्यस्मिन् सा विजेता आसीत्, यस्य निर्णायिका लतामंगेशकर आसीत्। ततः परं निरन्तरं नूतनसंगीतप्रयोगैः स्वीयं जीवनमार्गं नवानां शिखराणां प्रति नीतवती।
सुनिधिना 2015 तमे वर्षे न्यूयॉर्क–नगरे कोल्डप्ले नाम प्रसिद्ध–संगीत–दलस्य उद्घाटन–प्रदर्शनं कृत्वा इतिहासः निर्मितः। सा फोर्ब्स इंडिया सेलिब्रिटी 100 नामिकायाम् चत्वारः वारं सम्मिलिता आसीत्।
2023 तमे वर्षे सा I’m Home इति नामकं अन्तर्राष्ट्रीयं संगीत–भ्रमणम् आरब्धवती, यस्य आरम्भः दुबई–नगरे कोका कोला एरिना इत्यस्मिन् पूर्णदर्शकसमूहयुक्ते शो इति अभवत्। ततः परं सा लण्डनस्य वेम्बली एरिना, सिंगापुरम्, कोलकाता, अमेरिका–देशस्य लॉन्ग बीच कन्वेंशन सेंटर तथा हार्ड रॉक लाइव्ह (हॉलीवुड) इत्यादिषु स्थलेषु गायनप्रदर्शनानि अकुर्वत।
सुनिधिचौहान द वॉइस ऑफ इंडिया, इंडियन आइडल् इत्यादिषु गायन–प्रतियोगिताशोजेषु निर्णायिका–रूपेण अपि कार्यं कृतवती, येषु सा नवोदित–गायकान् प्रेरितवती।
रविवासरे यदा नवी–मुंबई–क्रीडामण्डपं क्रिकेट–संगीतयोः उर्जया गुञ्जिष्यति, तदा सुनिधिचौहानस्य स्वरः तस्य ऐतिहासिकस्य क्षणस्य शोभाम् अपि वर्धयिष्यति।
---------------
हिन्दुस्थान समाचार