मुख्यमंत्री छत्तीसगढ़ महतार्याः प्रतिमायां माल्यार्पणं कृत्वा नतवान्
-छत्तीसगढ़ महतार्याः आशीर्वादेन प्रदेशस्य विकासाय अमृज्यः संकल्पः रायपुरम् 1 नवंबरमासः (हि.स.)। छत्तीसगढ़–राज्य–स्थापने रजत–जयंती–अवसरे मुख्यमंत्री विष्णुदेवसायः कृतवान् श्रद्धाञ्जलिम् अद्य शनिवासरे छत्तीसगढ़–राज्यस्य स्थापना–दिने रजत–जयंती–समा
मुख्यमंत्री साय छत्तीसगढ़ महतारी की पूजा-अर्चना कर प्रदेशवासियों की खुशहाली की कामना करते


छत्तीसगढ़ महतारी  की फाेटाे


-छत्तीसगढ़ महतार्याः आशीर्वादेन प्रदेशस्य विकासाय अमृज्यः संकल्पः

रायपुरम् 1 नवंबरमासः (हि.स.)।

छत्तीसगढ़–राज्य–स्थापने रजत–जयंती–अवसरे मुख्यमंत्री विष्णुदेवसायः कृतवान् श्रद्धाञ्जलिम् अद्य शनिवासरे छत्तीसगढ़–राज्यस्य स्थापना–दिने रजत–जयंती–समारोहस्य ऐतिहासिक–अवसरे मुख्यमंत्री श्री–विष्णुदेवसायः राजधानी–रायपुरे स्थिते कलेक्ट्रेट्–परिसरे छत्तीसगढ़–महतारी इत्यस्याः प्रतिमायाः समक्षं माल्यार्पणं कृत्वा ताम् अभिनमस्कृतवान्।

तेन प्रदेश–निवासिनां सुख–समृद्धेः, कल्याणस्य, सर्वाङ्गिण–विकासस्य च प्रार्थना कृता।

मुख्यमन्त्रिणा छत्तीसगढ़स्य पारम्परिक–लोक–संस्कृत्या अनुकूलं पूजा–अर्चनं कृत्वा, राज्यस्य धरोहरं, संस्कृति–मूलं, मातृ–शक्तेः स्वाभिमानस्य च प्रतीकम् — छत्तीसगढ़–महतारीं प्रणम्य उक्तं यत् “छत्तीसगढ़–महतारी अस्माकं अस्मिता, आस्था, गौरवस्य च प्रतीका अस्ति।

मुख्यमन्त्रिणा अपि उक्तं यत् “एषा भूमिः मातृ–शक्तेः आराधना–भूमिः अस्ति। छत्तीसगढ़–महतारी–आशीर्वादेन एव एषः प्रदेशः निरन्तरं प्रगतिपथेन अग्रे गच्छति।”

राज्योत्सवस्य शुभकामनाः प्रदत्ताः सन्तः मुख्यमंत्री अवदत् “राज्य–सर्वकारः प्रदेशस्य समग्र–विकासाय संकल्पिता अस्ति। सामान्य–जनानां जीवन–स्तर–उन्नतये, नारी–सशक्तिकरणाय, कृषेः विकासाय, युवानां रोजगाराय, आदिवासी–समाजस्य उत्कर्षाय, सांस्कृतिक–संरक्षणाय च विविधाः योजनाः सञ्चालिताः।”

मुख्यमन्त्रिणा उक्तं यत् “रजत–जयंती–वर्षम् अस्माकं प्रदेशाय नव–ऊर्जायाḥ, नव–संकल्पस्य च प्रतीकं भवति। अद्य विशेषः गौरव–क्षणः अस्ति, यतः आज प्रधानमन्त्री नरेन्द्रः मोदी छत्तीसगढ़म् आगच्छन्ति तथा राज्य–स्थापना–दिने अनेकाः ऐतिहासिकाः कार्यक्रमाः आयोजिताः सन्ति।

मुख्यमन्त्री सायः समापनवाक्ये अवदत् यच्छत्तीसगढ़–महतारी–आशीर्वादेन आगामिनि काले प्रदेशः निश्चितं देशस्य अग्रगण्य–समृद्ध–राज्यानां मध्ये स्वां सशक्तां पहचानं स्थापयिष्यति।”

एतेषां समारोहे विधायकः पुरन्दर–मिश्रः सह अनेकाः गणमान्याः नागरिकाः, प्रबुद्ध–जनाश्च उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार