परम पुरुषं ज्ञातुं वास्तविकभक्तिः आवश्यकी : आनंद प्रचारक संघः
पूर्वी सिंहभूमम्, 1 नवंबरमासः (हि.स.)।आनन्द मार्ग प्रचारक संघेन गदरा नामके स्थले पौधवितरण कार्यक्रमः आयोजितः। अस्मिन् अवसरि संघस्य सदस्यैः विविधेषु प्रदेशेषु भ्रमणं कृत्वा जनान् प्रति परमात्मभावस्य परिचयः दत्तः, आध्यात्मिकजागरूकतायाः संदेशः च प्रसा
लोगों बताते हुए सुनील आनंद, आनंद मार्गी


पूर्वी सिंहभूमम्, 1 नवंबरमासः (हि.स.)।आनन्द मार्ग प्रचारक संघेन गदरा नामके स्थले पौधवितरण कार्यक्रमः आयोजितः। अस्मिन् अवसरि संघस्य सदस्यैः विविधेषु प्रदेशेषु भ्रमणं कृत्वा जनान् प्रति परमात्मभावस्य परिचयः दत्तः, आध्यात्मिकजागरूकतायाः संदेशः च प्रसारितः।

बारीगोडे आयोजिते तत्वसभायां सुनील आनन्द महोदयः भाषणं दत्तवान् यत् परमपुरुषः सृष्टेः प्रत्येकस्य मनुष्यस्य चित्ते परमचेतनसत्तारूपेण स्थितः अस्ति। सः अवदत् यत् मनुष्यः परमात्मानं अन्विष्य इतरत्र भ्रमति, किन्तु तस्य स्वदेह एव मन्दिररूपः अस्ति, हृदयः तस्य मन्दिरस्य गर्भगृहं, स्वयं मनुष्यः तस्य पूजकः।

सः अवदत् यत् परमपुरुषं ज्ञातुं सच्चा भक्तिः आवश्यकाऽस्ति, या न कस्यापि भौतिकवस्तोः माध्यमेन लभ्यते। भक्तेः साधनं कीर्तनं च एव तयोः द्वयोरूपेण मार्गः अस्ति।

सः बाबा नाम केवलम् इत्यस्य महिमानं प्रकाशयन् उक्तवान् यत् एषः अनन्यभावयुक्तः कीर्तनरूपः, यस्मिन् केवलं ईश्वर एव केन्द्रस्थः, अन्यः कश्चन न अस्ति।

सुनील आनन्दः अवदत् यत् यदा एषः भावः उत्पद्यते यत् मम पिता परमपिता परमेश्वरः एव, स एव मम स्वामी, तदा भक्तस्य जीवनं वास्तवेन रूपेण परिवर्तते। एतेषां भाग्यवन्तां भक्तानां सर्वेषु स्तरेषु समस्याः समाधानं प्राप्तुं शक्यन्ते।

---------------

हिन्दुस्थान समाचार