उत्तराखण्डस्य प्रसिद्धा पुष्पाणां घाटी पर्यटकानाम्‌ कृते पिहितः अभवत्‌, अस्य वर्षस्य १५,९२४ जनैः विश्वधरोहरस्य दर्शनं कृतम्‌
देहरादूनम्, 1 नवंबरमासः (हि.स.)। उत्तराखण्डस्य चमोली जनपदे स्थितं विश्वन्यासप्रसिद्धं पुष्पाणाम् उपत्यकां पर्यटकानां कृते अबन्धनं कृतम्‌ अस्ति। अधुना आगामी वर्षे जूनमासस्य प्रथमे दिने पुष्पाणाम्‌ उपत्यका पर्यटकानां कृते उद्घाटिता भविष्यति। अस्मिन्
फूलों की घाटी का मनोरम दृश्य।


देहरादूनम्, 1 नवंबरमासः (हि.स.)। उत्तराखण्डस्य चमोली जनपदे स्थितं विश्वन्यासप्रसिद्धं पुष्पाणाम् उपत्यकां पर्यटकानां कृते अबन्धनं कृतम्‌ अस्ति। अधुना आगामी वर्षे जूनमासस्य प्रथमे दिने पुष्पाणाम्‌ उपत्यका पर्यटकानां कृते उद्घाटिता भविष्यति।

अस्मिन्‌ वर्षे जूनमासस्य प्रथमतः एकत्रिंशत्‌ अक्तूबरपर्यन्तं समग्रेण १५,९२४ पर्यटकैः पुष्पाणाम्‌ उपत्यकायाः विहारः कृतः, यस्मिन्‌ ४१६ विदेशी पर्यटकाः अपि सम्मिलिताः आसन्‌। एतस्मिन्‌ अवसरे नन्दादेवी राष्ट्रियउद्यानप्रशासनस्य ३३ लक्षरूप्यकाणाम् आयः अपि अभवत्‌।

समुद्रतलात्‌ ३६५८ मीटर-उन्नते स्थाने स्थितायां पुष्पाणाम्‌ उपत्यकायां प्रायः ५०० इत्यधिकानां पुष्पजातीनाम् अस्तित्वं दृश्यते। पुष्पाणाम्‌ उपत्यका प्रति वर्षं जूनमासस्य प्रथमे दिने पर्यटकानां कृते उद्घाट्यते, एकत्रिंशत्‌ अक्तूबरदिनाङ्के पुनः निरुद्धा भवति। अस्मिन्‌ वर्षे अत्र १५,९२४ पर्यटकैः विहारः कृतः। रेंजर चेतना काण्डपाल इत्यनेन उक्तं यत्‌ गतवर्षस्य तुलनायाम् अस्मिन्‌ वर्षे न्यूनाः पर्यटकाः पुष्पाणाम्‌ उपत्यकां प्राप्ताः सन्ति।

------

हिन्दुस्थान समाचार / अंशु गुप्ता