Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 1 नवंबरमासः (हि.स.)।कुमाऊँ–विश्वविद्यालये नैनीताल–नगरस्थे शनिवासरे कार्यपरिषद्–शैक्षणिकपरिषद्–सीनेट्–नाम्नां त्रयाणां संस्थानां संयुक्त–सभा आयोजिताऽभवत्। सभायाः अध्यक्षता कुलपतिः प्रोफेसर् दीवान–रावत–महाभागः अकुरुत।
सभायां कुलपतिः अवदत् यत् भारतराष्ट्रपतिः आगामी ४ नवम्बरस्य दिने कुमाऊँ–विश्वविद्यालयस्य डी.एस.बी. परिसरं नैनीतालं प्रति आगमिष्यति इति प्रस्तावितम् अस्ति। एषः अवसरः विश्वविद्यालयस्य इतिहासे अत्यन्तं गौरवपूर्णः ऐतिहासिकश्च क्षणः भविष्यति, यतः एषः प्रथमवारः अस्ति यदा राष्ट्रस्य सर्वोच्च–संविधानिक–पदे आसीना राष्ट्रपतिः विश्वविद्यालयस्य परिसरं प्रति आगमिष्यति।
प्रो रावत–महाभागः अवदत् यत् सम्पूर्णं विश्वविद्यालय–परिवारं एतस्मिन् ऐतिहासिके अवसरि उत्साह–समर्पण–अनुशासनैः सह सज्जीकृत्य तत्परं कार्यं कुर्वन्ति।
ते विश्वविद्यालय–परिसरस्य सौन्दर्य–वृद्धेः, अनुसन्धान–शैक्षणिक–उपलब्धीनां प्रदर्शनस्य, च स्वागत–कार्यक्रमानां रूपरेखायाः विषये विस्तारतः चर्चा अकुर्वन्।
सभायां कुलसचिवः, वित्त–अधिकारी, विभिन्न–संकाय–अधिष्ठातारः, प्राचार्यगणः, परिषद्–सदस्याश्च सहभागिनः अभवन्।
सर्वे अपि राष्ट्रपतेः आगमनं विश्वविद्यालयस्य गौरवस्य प्रतीकम् इति निर्दिश्य, आयोजनं सफलं भवतु इति संकल्प्य, पूर्णं सहयोगं दातुं आश्वासनं दत्तवन्तः।
हिन्दुस्थान समाचार