अमेरिकादेशे एकस्याः भारतीयनार्याः साहसम्।
-डॉ. मयंकचतुर्वेदी अमेरिकादेशस्य भूमौ यथा वैश्विकसंधानानां भूमिरूपेण प्रसिद्धिः जाता, तस्मिन् भारतीयमूलजनानां योगदानं परमं महत्त्वपूर्णम् अस्ति। विज्ञानविषये, तन्त्रज्ञानविकासे, शिक्षायां, व्यवसाये, सांस्कृतिकविविधतायां वा, सर्वत्र भारतीय-अमेरिकीय
अमेिरका प्रकरण और भारत


डाॅ. मयंक चतुर्वेदी


-डॉ. मयंकचतुर्वेदी

अमेरिकादेशस्य भूमौ यथा वैश्विकसंधानानां भूमिरूपेण प्रसिद्धिः जाता, तस्मिन् भारतीयमूलजनानां योगदानं परमं महत्त्वपूर्णम् अस्ति। विज्ञानविषये, तन्त्रज्ञानविकासे, शिक्षायां, व्यवसाये, सांस्कृतिकविविधतायां वा, सर्वत्र भारतीय-अमेरिकीयजनाः स्वस्य अद्वितीयं चिन्हं स्थापयन्ति। अद्यतनसप्ताहे मिसिसिपी विश्वविद्यालये एकस्य भारतीयमूलनार्याः साहसम् अमेरिकस्य उपराष्ट्रपतिं जेडी वेंसं प्रति आव्रजननीतिषु मुक्तमञ्चे प्रश्नं पृच्छन्त्या दृष्टम्। एषा घटना न केवलं विवादमात्रं, किन्तु तस्य प्रवासीसमाजस्य स्वरः यः अमेरिका-देशस्य प्रगतौ प्रत्यक्षं योगदानं दत्ते, तस्यापि नीतिगतभेदभावं प्रति जागरूकतायाः प्रतीकम् अस्ति।

नवीनतमसङ्ख्यानुसारं संयुक्तराज्ये पञ्चचत्वारि लक्षसहस्राधिकानि (५.४ मिलियन) भारतीयमूलजनाः वसन्ति। ते चीनदेशीय-अमेरिकीयजनानां परं द्वितीयः विशालः एशियन-जातिसमूहाः सन्ति। एषः समुदायः अमेरिकायाः जनसंख्यायाः १.६ प्रतिशतं भागं करोति। उच्चशिक्षायां, तन्त्रदक्षतायां च अग्रगण्यः एषः समाजः अमेरिकी-अर्थव्यवस्थायाः मेरुदण्डरूपेण प्रतिष्ठितः अस्ति।

मैनहैटन-संस्थानस्य प्रतिवेदनानुसारं, औसतभारतीयप्रवासी स्वपरिवारसहितः अग्रिमत्रिंशद्वर्षपर्यन्तं अमेरिकीकेन्द्रीयकोषे १.ल७ मिलियन डॉलरपर्यन्तं संवर्धनं करोति — यः सर्वेषां प्रमुखप्रवासीसमूहानां मध्ये श्रेष्ठतमः अङ्कः अस्ति। अतः यदि चीनजनाः संख्यया अधिकाः, तथापि कोषवृद्धौ प्रमुखं योगदानं यदि कस्यचित् अस्ति, तर्हि ते भारतीयाः एव।

भारतीय-अमेरिकीयव्यवसायिनः विशेषतया सूचना-प्रौद्योगिकी, वैद्यक, वित्त, अभियान्त्रिकी, उद्यमिता इत्यादिषु अग्रगण्याः सन्ति। उदाहरणतया एच–१बी–वीज़ा–कार्यक्रमे ७३ प्रतिशतं अंशं भारतीयाः वहन्ति, यत् उच्चदक्षतासम्पन्नानां तन्त्रविशारदानां प्रतीकं भवति। गूगलस्य सुंदर पिचाई, माइक्रोसॉफ्टस्य सत्य नडेला, एडोबीस्य शांतनु नारायण, आईबीएमस्य नेतृपदे भारतीयमूलजनाः एव — एते सर्वे प्रमाणयन्ति यत् भारतीयप्रतिभा अमेरिकी-कार्पोरेट्-जगतं परिवर्तितवती।

एषः अपि तथ्यं यत् भारतीय-अमेरिकीयानां औसत-वार्षिक-आयः अमेरिकी-मध्यममानात् ८० प्रतिशतं अधिकः अस्ति। ते केवलं १.५ प्रतिशतं जनसंख्यायाः भवन्ति, किन्तु केन्द्रीयकरराजस्वे ५–६ प्रतिशतं योगदानं ददति। तेषां व्यवसायैः तथा स्टार्टअपैः प्रत्यक्षं अप्रत्यक्षं वा ११–१२ मिलियनरोजगारसंधयः निर्मिताः। सिलिकॉन-घाटीस्थे सर्वचतुर्थ-स्टार्टअपे कश्चन भारतीयो वा भारतीयमूलो उद्यमी संस्थापकः अस्ति। एषः नवोन्मेषपरकस्य दृष्टिकोणस्य प्रत्यक्षं द्योतनम् अस्ति।

आव्रजननीतिः तु दीर्घकालात् विवादविषयः आसीत्। विशेषतः डोनाल्ड ट्रंप-प्रशासनकाले America First नीत्या कठोरप्रतिबन्धाः आरोपिताः आसन्। तेन अनेकाः वैधानिकप्रवासी अपि प्रभाविताः। अस्य परिणामरूपेण भारतीयसमुदायः आत्मसुरक्षायां सजगः जातः।

अस्यै पृष्ठभूमायां मिसिसिपी-विश्वविद्यालये घटिता सा घटना विशेषमूल्या भवति, यत्र भारतीयमूलनारी उपराष्ट्रपतिं पृच्छति स्म — “वयं नियमपूर्वक आगताः, श्रमेण जीवामः, तर्हि अस्मान् बहिः किं निष्कास्यते?” — एषः प्रश्नः न केवलं भावनात्मकः, किन्तु अमेरिकी-लोकतन्त्रस्य समानता-न्याय-मूल्यानां पुनर्परिभाषायाः आवाहनं भवति। वेंसस्य उत्तरं — “अल्पप्रवासी आगच्छेयुः, सामाजिकसंरचना रक्ष्यताम्” — इति, बहुसांस्कृतिकसमाजस्य जटिलतां न अवगच्छति स्म। यतः अमेरिका-इतिहासः दर्शयति — विविधता एव तस्य महान् बलम्, यां भारतीयप्रवासीः नूतनतया उच्चीकृतवन्तः। यदि भारतीयाः न आगच्छेयुः, तर्हि अमेरिका अद्य यथा विकसितः दृश्यते, तथा न स्यात्।

अस्यैव प्रसङ्गे नारीणा उपराष्ट्रपतिनः अन्तरधार्मिकविवाहं प्रति पृष्टप्रश्नः अपि भारतीय-प्रवासीजनानां सांस्कृतिक-आत्मबोधस्य प्रतीकम्। ते स्वधर्मं, पारिवारिकमूल्यानि, सांस्कृतिकजडान् च रक्षन्तः अपि अमेरिकीसमाजे सम्यक् मिलिताः। यथा उपराष्ट्रपतिः जेडी वेंसस्य पत्नी उषा वेंस हिन्दुधर्मपालिनी दृश्यते। एतादृशैः भारतीयमूलजनैः अमेरिका-सांस्कृतिकैक्यं, वैश्विकसौहार्दं च सुदृढं कृतम्।

भारतीय-अमेरिकीयाः व्यवसाय, तन्त्रज्ञान, राजनीति, समाजनेतृत्वेषु च प्रधानभूमिकां वहन्ति। कमला हैरिस, अमी बेरा, प्रमिला जयपाल, रो खन्ना, राजा कृष्णमूर्ति, विवेक मूर्ति, निक्की हेली, बॉबी जिंदल, श्री थानेदार, अरुणा मिलर, विवेक रामास्वामी, नील कशकारी, इत्यादयः उदाहरणानि तस्य प्रमाणानि। अद्य तेषां बहवः अमेरिकीसंसदि, राज्यविधानसभासु, स्थानिकसंस्थासु च निर्वाचिताः भवन्ति, नीतिनिर्माणे च सहभागी भवन्ति।

नवयुवकभारतीय-अमेरिकीयाः विश्वविद्यालयेषु शिक्षायां, अनुसन्धाने, नवोन्मेषे च अग्रे सन्ति। ते सामाजिकन्यायं, जलवायुपरिवर्तनं, मानवाधिकारान्, तन्त्रनीतिशास्त्रं च चिन्तयन्ति। एषा प्रवृत्तिः सूचयति — भारतीयाः केवलं आर्थिकसफलतायां न तिष्ठन्ति, अपि तु अमेरिकी-लोकतन्त्रस्य मूलचेतनायाः अभिन्नभागाः अभवन्।

अतः संक्षेपेण वदेम — भारतीयानां ज्ञानं, साहसम्, बुद्धिः, श्रमः, समर्पणं च एव अमेरिकी-सफलतायाः अभिन्नांशः। तेषां श्रमेनैव सिद्धं यत् राष्ट्रस्य प्रगति न केवलं नीतिभिः, किन्तु जनानां निष्ठया साध्यते। अत एव, अद्य आवश्यकता अस्ति यत् अमेरिकी-आव्रजननीतिः भारतीयसमुदायस्य अस्य योगदानं ज्ञात्वा तेषां प्रति आदरं, अवसरं च सुनिश्चितयेत्। मिसिसिपीघटना भारतीयानां साहसस्य प्रतीकः — ये “अमेरिका फस्ट” इत्याख्याय भारतीयेषु अन्यायं कुर्वन्ति, ते स्वदेशं एव दुर्बलयन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani