बिहारराज्यविधानसभानिर्वाचनम्‌ — प्रशान्तः किशोरः नीतीशसरकारं प्रति विधिव्यवस्थाविषये आलोचनां कृतवान्‌
पटना, 1 नवंबरमासः (हि.स.)। बिहारराज्ये जनसुराज-पक्षस्य सूत्रधारः प्रशान्तः किशोरः पुनः नीतीशकुमारस्य शासनं प्रति प्रहारं कृतवान्‌। बिहारराज्ये प्रशान्तः किशोरः शनिवासरे स्वस्य जनसुराज-रोडशो-अभियानस्य अवसरं उपयुज्य पुनरपि नीतीशकुमारस्य शासनं तथा ला
पशांत किशाेर नालंदा में


पटना, 1 नवंबरमासः (हि.स.)। बिहारराज्ये जनसुराज-पक्षस्य सूत्रधारः प्रशान्तः किशोरः पुनः नीतीशकुमारस्य शासनं प्रति प्रहारं कृतवान्‌।

बिहारराज्ये प्रशान्तः किशोरः शनिवासरे स्वस्य जनसुराज-रोडशो-अभियानस्य अवसरं उपयुज्य पुनरपि नीतीशकुमारस्य शासनं तथा लालूयादवस्य शासनं प्रति तीव्रं वक्तव्यं प्रदत्तवान्‌। तेन उक्तं यत्‌— “लालूयादवस्य कालस्य तथाकथितं जंगलराजं अपाकृत्य यदा नीतीशकुमारः सत्तायाम्‌ आगतः, तदा लोके अपेक्षा आसीत्‌ यत्‌ सुशासनं स्थापितं भविष्यति। किन्तु अद्यापि प्रशासनिकदुराचारः, अधिकारिणां स्वेच्छाचारः च राज्ये प्रबलः अस्ति।”

प्रशान्तः किशोरः स्वस्य भव्यं रोडशो-जनसम्पर्क-अभियानं राजगीर-कलालीमोडात्‌ आरभ्य नालन्दा-मोडपर्यन्तं कृतवान्‌। सः राजगीर, हिल्सा, नालन्दा, बिहारशरीफ, अस्थवां इत्येषु विधानसभा-क्षेत्रेषु जनसंपर्कं कृत्वा नागरिकान्‌ प्रति निवेदितवान् यत्‌—“राज्ये परिवर्तनस्य समयः आगतः, भयात्‌ न तु विवेकात्‌ मतं दातव्यम्‌।”

पत्रकारैः सह वार्तालापे सः अवदत्‌ यत्‌— “नीतीशकुमारस्य शासनं तदेव जंगलराजस्य परवर्ती रूपं जातम्‌। अद्य राज्ये अपराधस्य स्वरूपं परिवर्तितं, किन्तु अधिकारियोंकृतं अन्यायं तथा भ्रष्टाचारः अधिकः जातः।”

राजग-घोषणापत्रं प्रति टिप्पणीं कुर्वन्‌ तेन उक्तं यत्‌— *“एषः समयः घोषणानां न, अपितु विगते विंशतिवर्षाणां शासनस्य लेखाजोखा दातव्यम्‌। २००५ तमे वर्षे सत्ता प्राप्ता अपि अद्यापि बिहारः देशस्य अतीव पश्चाद्वर्ती-राज्यानां मध्ये अस्ति—एषः एव तस्य शासनस्य वृतपत्रम्।”

नालन्दा-विकासं प्रति सः अवदत्‌— “यद्यपि नालन्दायां किञ्चित्‌ प्रगति दृश्यते, तथापि सर्वविभागेषु भ्रष्टाचारः प्रबलः जातः। नीतीशकुमारस्य वृद्धावस्थायाः लाभं कृत्वा कतिपयः अधिकारिणः जनतां लुण्ठयन्ति।” जनसुराज-पक्षस्य प्रत्याशीभिः सह प्रशान्तः किशोरः— राजगीरस्य सत्येन्द्रः पासवान्‌, हिल्सायाः उमेशवर्मा, नालन्दायाः कुमारीपूनमसिन्हा, बिहारशरीफस्य दिनेशकुमारः, अस्थवायाः लतासिन्हा च—मार्गप्रदर्शन-अभियानं कृतवन्तः। सर्वत्र जनसमूहैः पुष्पमालाभिः तेषां स्वागतं भव्यतया कृतम्‌।

प्रशान्तः किशोरः समापनवक्तव्ये उक्तवान्‌— “नीतीशसरकारात्‌ भयभीतः सन्‌ लालूयादवाय मतं दातुं आवश्यकं नास्ति। उत्तमजनान्‌ चिनुत, तदा एव स्वस्य तथा स्वपुत्राणां हितं भविष्यति। जनसुराज एव विकल्पः अस्ति।”

--------

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}

हिन्दुस्थान समाचार / अंशु गुप्ता