मतदातापुनरीक्षण-अभियाने संलग्नाः भवन्तु भारतीयजनतापक्षस्य कार्यकर्तारः — भूपेन्द्रचौधरी
लखनऊनगरम्, 1 नवम्बरमासः (हि स) भाजपा-पक्षस्य राज्य-अध्यक्षः भूपेन्द्र-चौधरी, मतदाता-संशोधन-अभियानस्य समीक्षां कुर्वन् अवदत् यत् दलस्य कार्यकर्तारः प्रत्येकं योग्यं व्यक्तिं निर्वाचक-सूच्यां योजयेत् इति प्रतिज्ञया स्वकीयेषु मतदानकेन्द्रे सक्रियाः
भाजपा की बैठक में प्रदेश अध्यक्ष भूपेन्द्र चौधरी व व प्रदेश महामंत्री संगठन धर्मपाल


प्रदेश कार्यालय में बैठक करते प्रदेश अध्यक्ष भूपेन्द्र चौधरी


लखनऊनगरम्, 1 नवम्बरमासः (हि स) भाजपा-पक्षस्य राज्य-अध्यक्षः भूपेन्द्र-चौधरी, मतदाता-संशोधन-अभियानस्य समीक्षां कुर्वन् अवदत् यत् दलस्य कार्यकर्तारः प्रत्येकं योग्यं व्यक्तिं निर्वाचक-सूच्यां योजयेत् इति प्रतिज्ञया स्वकीयेषु मतदानकेन्द्रे सक्रियाः भवेयुः इति। सः अवदत् यत्, मतदातृणां सक्रियसहभागित्वेन लोकतन्त्रं सुदृढं भवति तथा च भाजपा-पक्षस्य प्रत्येकः कार्यकर्ता लोकतन्त्रस्य अस्मिन् उत्सवे सहभागित्वं सुनिश्चितं कारयेत् इति।शनिवासरे राज्य-भाजपा-कार्यालये आयोजिते एकस्मिन् सभायां, चौधरी-वर्यः सर्वान् पदाधिकारिणः सङ्घटनशक्तिं, जनसम्पर्कं, सेवाकार्यं च सर्वोच्चप्राथमिकतां दातुं प्रार्थयत्। भाजपा-पक्षस्य सङ्घटनं सेवाभावस्य, राष्ट्रहितस्य च आधारेण वर्तते। जनसेवायाः दलस्य परम्परां परम्परां च अग्रे नेतुं वयं सर्वे निरन्तरं कार्यं कर्तव्यम्। इति।राज्यस्य महासचिवः (सङ्घटनम्) धर्मपालसिङ्घः पक्षस्य पदाधिकारिणः, मण्डलप्रमुखाः, अभियानस्य समन्वयकाः च आगामिनि मतदाता-सूची-संशोधन-अभियाने पूर्णगम्भीरतया निष्ठया च सम्मिलयितुं आहूयताम्।प्रदेशमहामन्त्री-संगठनमहाशयः अवदत् यत् — “मतदाता-पुनरीक्षणम्” केवलं निर्वाचनप्रक्रिया नास्ति, अपि तु लोकतन्त्रस्य आधारशिलां सुदृढीकर्तुं एकः अभियानः अस्ति।

संगठनस्य प्रत्येकं स्तरे — मतदानकक्षः शक्तिकेन्द्रे, मण्डले च — एतत् सुनिश्चितं कर्तव्यम् यत् कश्चन अपि पात्रः नागरिकः मतदाता-सूच्यां नाम्ना न वियुक्तः भवेत्।ते विशेषतया नूतनानां मतदातॄणाम्, येषां वयः अष्टादशवर्षपर्यन्तं सम्पूर्णः जातः, तेषां नामानि मतदाता-सूच्यां प्रविष्टुं योजनाबद्धं कार्यं करणीयमिति आह्वानं कृतवन्तः।सःनिर्देशं दत्तवान् यत् सर्वे मतदानकक्ष-समितयः स्थानीयस्तरे समन्वयं कृत्वा निर्वाचक-सूच्यां संशोधनस्य, संयोजनस्य, संशोधनस्य, विलोपनस्य च प्रक्रियायां सक्रियरूपेण योगदानं दातव्यम् इति। प्रत्येकं कार्यकर्तुः दायित्वं स्वीकर्तुम् अर्हति यत् किमपि योग्यः नागरिकः स्वस्य बूथ् मध्ये मतदानात् वंचितः न भवेत् यतः तस्य नाम मतदाता-सूच्यां पञ्जीकर्तुं न शक्यते। सः अवदत् यत् ये अन्येभ्यः स्थानेभ्यः आप मतदानकक्षः मध्ये निवसन्ति, तेषां नामानि ते यत्र निवसन्ति तस्य पुरातनात् स्थानात् कर्तयित्वा भवतः मतदानकक्षः इत्यस्य मतदाता-सूच्यां प्रविशन्तु, तदर्थं अपि भवान् एतादृशैः नागरिकैः सह समन्वयेन कार्यं कर्तव्यम् इति।

राज्य-सामान्य-सचिवः (सङ्घटनम्) धर्मपालसिङ्घः, सभायां उपस्थितान् पक्षस्य पदाधिकारिणः मार्गदर्शयन् अवदत् यत् भारतीय-जनता-पक्षस्य सङ्घटनं दृढ-संरचनायाः अनुशासित-कार्यशैल्या च प्रसिद्धम् अस्ति इति। सः अवदत् यत् प्रत्येकं कर्मकराः स्वक्षेत्रेषु कर्तव्यनिष्ठां परिणाम-अभिमुखीया च कार्यशैल्या स्व्यकरोतु इति।अस्मिन् सभायां राज्ये पक्षेन सञ्चालितं आत्मनिर्भरभारत् अभियानम् (आत्मनिर्भरभारत् अभियानम्), लौहपुरुषस्य सरदार वल्लभभाई पटेलस्य 150 तमे जन्मवार्षिकस्य अवसरे आयोजिताः कार्यक्रमाः तथा अन्यानि अभियानानि अपि चर्चिताः।

हिन्दुस्थान समाचार / Dheeraj Maithani