Enter your Email Address to subscribe to our newsletters

नवदेहली, 12 नवम्बरमासः (हि.स.) देहल्यां मङ्गलवासरे “आचार्य कृपलानी मेमोरियल् ट्रस्ट्” इत्यनेन ‘आचार्य कृपलानी स्मृति-व्याख्यानम्–२०२५’ इत्यस्य सफलं आयोजनं कृतम्। गान्धीवादी नेता, स्वतन्त्रतासेनानी च आचार्य जे. बी. कृपलानी इत्यस्य स्मरणार्थं आयोजिते अस्मिन् व्याख्याने विषयः आसीत् — “आपातकाले आचार्य जे. बी. कृपलानी”। अस्मिन् प्रसङ्गे पूर्वसांसदः के. सी. त्यागी नामकः वक्ता कृपलानी-महाभागस्य सिद्धान्तानां तथा लोकशासनस्य रक्षणार्थं तेन कृतस्य निर्भीकसंघर्षस्य विवेचनं विस्तरेण कृतवान्।
मुख्यअतिथिः पूर्वसांसदः के. सी. त्यागी तथा व्याख्यानस्य अध्यक्षः वरिष्ठः पत्रकारः रामबहादुर राय इत्येताभ्यां दीपप्रज्वलनं कृतम्। अस्मिन् अवसरि “चदरिया झीनी रे झीनी...” इत्याद्यौ द्वौ भक्तिगीतौ प्रस्तुतौ अपि अभूताम्।
के. सी. त्यागी महोदयः उक्तवान् यत् — कृपलानीजी सत्ता-साम्राज्यस्य समक्षं नमितुं न स्वीकृतवान्, लोकशासनस्य पुनर्स्थापनार्थं च दीर्घं संघर्षं कृतवान्, यस्य परिणामस्वरूपं तं कारागारं प्रापितवन्तः।व्याख्यानस्य अध्यक्षः वरिष्ठपत्रकारः रामबहादुर राय आपातकालकाले सञ्चारमाध्यमानां स्वातन्त्र्यस्य तथा कृपलानी-महाभागस्य तत्र योगदानस्य विवेचनं कृतवान्।
एषः स्मृति-व्याख्यानः आचार्य कृपलानी मेमोरियल् ट्रस्ट् इत्यनेन आयोजितः आसीत्। ट्रस्टस्य उद्देश्यं आचार्य कृपलानी-महाभागस्य आदर्शान्, मूल्यं, च भारतीयराजनीतौ समाजे च तस्य अतुल्यं योगदानं नूतनपीढ्यां प्रति प्रसारितुं अस्ति। न्यासप्रतिनिधिभिः उक्तं यत् — आचार्य कृपलानी नैतिकराजनीतेः, सिद्धान्तपरजीवनस्य च प्रतीकः आसीत्। आपातकालस्य विरोधे तेन यत् निर्भीकतया स्थितं, तत् भारतीयलोकशासनस्य प्रेरणास्रोतं जातम्।
अस्मिन् व्याख्याने शिक्षाविदः, राजनेतारः, पत्रकाराः, सामाजिकसेवकाः च बहुसंख्येन उपस्थिताः। विशेषतया स्मरणीयं यत् — आचार्य जे. बी. कृपलानी स्वतन्त्रतासङ्ग्रामस्य प्रमुखः गान्धीवादी नेता, शिक्षाविद् च आसन्। तस्मै गुजरातविद्यापीठस्य प्राचार्यपदेन “आचार्य” इति उपाधिः प्रदत्ता। सः १९४६ तमे वर्षे भारतीयराष्ट्रीयकाङ्ग्रेसस्य अध्यक्षः अभवत्, यदा १५ अगस्त् १९४७ तमे दिने देशस्य स्वतन्त्रता अभवत्, तदा अपि सः अध्यक्षपदे आसीत्। वृद्धावस्थायामपि तेन आपातकालस्य तीव्रं विरोधं कृतवान्, लोकशासनस्य रक्षणार्थं च कारागारं गतः।आचार्य कृपलानी-महाभागस्य सम्पूर्णजीवनं नैतिकता, सिद्धान्तनिष्ठा, च लोकशासनप्रति अचलसमर्पणस्य अद्वितीयं प्रतीकं बभूव।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता