असमस्य राज्यपालः विंध्यदरबारं प्राप्य प्रदेशस्य सुख-शान्तिः च समृद्धिः च कामितवान्
मीरजापुरम्, 12 नवंबरमासः (हि.स.)। अस्मिन् विंध्यवासिनीधाम्नि बुधवासरे प्रभाते श्रद्धा-भक्ति-सम्पन्न वातावरणम् अभवत्, यदा असमस्य राज्यपालः लक्ष्मण आचार्यः विधिपूर्वकं माता विंध्यवासिनीं दर्शनपूजनं कृतवन्तः। राज्यपालेन मातुः चरणयोः अभिवादनं कृत्वा प
पुष्प गुच्छ भेंटकर स्वागत व अभिनन्दन करते जनप्रतिनिधि व अधिकारी।


मीरजापुरम्, 12 नवंबरमासः (हि.स.)। अस्मिन् विंध्यवासिनीधाम्नि बुधवासरे प्रभाते श्रद्धा-भक्ति-सम्पन्न वातावरणम् अभवत्, यदा असमस्य राज्यपालः लक्ष्मण आचार्यः विधिपूर्वकं माता विंध्यवासिनीं दर्शनपूजनं कृतवन्तः। राज्यपालेन मातुः चरणयोः अभिवादनं कृत्वा प्रदेशस्य समृद्धिः, सुख-शान्तिः च जनकल्याणाय प्रार्थना कृतम्। दर्शनानन्तरं मीडियायाः समक्षं संवादे कथयामास—“माता विंध्यवासिन्याः आशीर्वादेन देशः प्रदेशश्च निरन्तरं प्रगतिपथेन अग्रसरं भविष्यन्ति। विंध्यप्रदेशस्य आध्यात्मिकशक्ति सम्पूर्णभारते सकारात्मकदिशां प्रदत्तुं सामर्थ्यम् अस्ति।”

एतेषु काले राज्यपालेन मन्दिरपरिसरे सुरक्षा-व्यवस्थायाः निरीक्षणं अपि कृतम्। ते सीओ विवेक जावला तथा एसपी सिटी नितेशसिंहस्य सह संवादं कृत्वा क्षेत्रस्य कानूनी-व्यवस्था च सुरक्षा-प्रबंधानां विषये अवगतिं प्राप्नुवन्ति। राज्यपालस्य आगमनकाले प्रशासनिककर्मिणः सतर्काः सक्रियाश्च आसन्। स्थानिकजनानां मध्ये उत्साहः गौरवश्च दृष्टव्यः अभवत्। सम्पूर्णकार्यक्रमे मन्दिरपरिसरे श्रद्धा, शान्तिः अनुशासनश्च अद्भुतसंमिलनं दर्शितम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता