भावांतर योजनायां निरंतरं वृद्धिः , अद्य वर्धयित्वा 4077 रुप्यकाणां प्रारुपः निर्मितः
भोपालम्, 12 नवंबरमासः (हि.स.)।भावांतरयोजनायाः २०२५ अन्तर्गतं बुधवासरे द्वादशे नवेम्बरमासे सोयाबीनविक्रेतॄणां कृषकाणां कृते ४०७७ रूप्यकाणि प्रति क्विण्टलम् इति आदर्शमूल्यः प्रकाशितः अस्ति। एषः आदर्शमूल्यः तेषां कृषकाणां कृते अस्ति ये मण्डीप्राङ्गणे
भावांतर योजना में मॉडल रेट जारी


भोपालम्, 12 नवंबरमासः (हि.स.)।भावांतरयोजनायाः २०२५ अन्तर्गतं बुधवासरे द्वादशे नवेम्बरमासे सोयाबीनविक्रेतॄणां कृषकाणां कृते ४०७७ रूप्यकाणि प्रति क्विण्टलम् इति आदर्शमूल्यः प्रकाशितः अस्ति। एषः आदर्शमूल्यः तेषां कृषकाणां कृते अस्ति ये मण्डीप्राङ्गणे स्वस्य सोयाबीनफलस्यान् विक्रयं कृतवन्तः। अस्य आदर्शमूल्यस्य आधारेण एव भावान्तरराशेः गणना भविष्यति। आदर्शमूल्ये निरन्तरवृद्धिः प्रवृत्ता आसीत्। प्रथमो आदर्शमूल्यः सप्तमे नवेम्बरमासे ४०२० रूप्यकाणि प्रति क्विण्टलम् इति प्रकाशितः आसीत्। तथैव अष्टमे नवेम्बरमासे ४०३३ रूप्यकाणि, नवमे दशमे च नवेम्बरमासे ४०३६ रूप्यकाणि, एकादशे नवेम्बरमासे तु ४०५६ रूप्यकाणि प्रति क्विण्टलम् इति आदर्शमूल्यः प्रकाशितः आसीत्।

---------------

हिन्दुस्थान समाचार