बिहारराज्ये प्रचण्डबहुमतेन एनडीए शासनं सञ्जायमानम् अस्ति इति उपमुख्यमन्त्री सावः उक्तवान्।
रायपुरम्, 12 नवंबरमासः (हि.स.)। उपमुख्यमन्त्री अरुणः साव् अद्य बुधवासरे रायपुरनिवासकार्यालये पत्रकारैः सह संवादे उक्तवान् यत् बिहारराज्ये प्रचण्डबहुमतेन एनडीए-संयुतशासनं निर्मीयते। विविधेषु निर्गमनमतगणनासु अपि एनडीए-दलस्य प्रबलमतैः शासनसिद्धिः प्रद
सरदार@150 यूनिटी मार्च का आयोजन को लेकर उप मुख्यमंत्री  अरुण साव ने प्रेस-कॉन्फ्रेंस में दी जानकारी


रायपुरम्, 12 नवंबरमासः (हि.स.)। उपमुख्यमन्त्री अरुणः साव् अद्य बुधवासरे रायपुरनिवासकार्यालये पत्रकारैः सह संवादे उक्तवान् यत् बिहारराज्ये प्रचण्डबहुमतेन एनडीए-संयुतशासनं निर्मीयते। विविधेषु निर्गमनमतगणनासु अपि एनडीए-दलस्य प्रबलमतैः शासनसिद्धिः प्रदर्श्यते इति।

श्रीमान् सावः अवदत् — बिहारजनता सुशासनं विकासं च एव चिनुतवती अस्ति। तया “जङ्गलराजस्य” स्थाने स्थिरं शासनं प्राथमिकतया स्वीकृतम्। द्विचक्रइञ्जिनविकासमॉडेल् प्रति पुनरपि विश्वासः प्रदर्शितः।उपमुख्यमन्त्री अरुणः सावः अवदत् — कांग्रेसदलेन मतदातृसूच्याः विशेषगहनपुनरीक्षणे निरर्थकाः आधारहीनाश्च आरोपाः कर्तुं त्यज्यन्ताम्। निर्वाचनायोगस्य निर्देशेन अधिकारिणः कर्मचारिणश्च गृहे गृहे गत्वा प्रपत्राणि याचन्ति, सूचना ददाति च। प्रदेशे एस.आई.आर. कार्यं परमान्यतया, गंभीरतया च प्रवर्तमानम् अस्ति।

श्री सावः अवदत् यद् ये जनाः छलेन प्रवञ्चनेन जनान् भ्रमयन्ति, ते कांग्रेसदलस्य सदस्याः सर्वत्र दोषमेव पश्यन्ति। महतरीमासिकं पञ्चशतं रुप्यकाणां दानं वचनं तैः कृतम् आसीत्, किन्तु पञ्चवर्षे एकापि किश्त न दत्ता। विष्णुदेवस्य शासनं तु मातॄणां भगिनीनां च एकविंशतिं किश्तः दत्तवान्। तस्मात् अपि अनन्तरं प्रश्नः कर्तुं, कांग्रेसदलस्य विकृतमानसिकतां प्रकाशयति।

हिन्दुस्थान समाचार / Dheeraj Maithani