नौसेनाध्यक्षः अमेरिका यात्रायै प्रस्थितः, समुद्रसंबद्धं सहभागितादृढीकरणाय चर्चाः भविष्यन्ति
नवदेहली, 12 नवंबरमासः (हि.स.)। नौसेनाध्यक्षः एड्मिरल दिनेश के. त्रिपाठी १२-१७ नवम्बरकालपर्यन्तं अमेरिकायाः राजकीय यात्रायै प्रस्थितः। अस्य यात्रायाः उद्देश्यम् भारत-अमेरिका नौसैनिकयोः मध्ये स्थायि समुद्रसंबद्धं सहभागितादृढीकरणम्, या भारत-अमेरिका रक
नौसेना प्रमुख एडमिरल दिनेश के. त्रिपाठी


नवदेहली, 12 नवंबरमासः (हि.स.)। नौसेनाध्यक्षः एड्मिरल दिनेश के. त्रिपाठी १२-१७ नवम्बरकालपर्यन्तं अमेरिकायाः राजकीय यात्रायै प्रस्थितः। अस्य यात्रायाः उद्देश्यम् भारत-अमेरिका नौसैनिकयोः मध्ये स्थायि समुद्रसंबद्धं सहभागितादृढीकरणम्, या भारत-अमेरिका रक्षा साझीदारीस्य प्रमुखः स्तम्भः अस्ति।

अस्यां यात्रायाम् नौसेनाध्यक्षः अमेरिकी युद्ध विभागस्य वरिष्ठैः अधिकारीभिः सह चर्चां करिष्यन्ति। तैः सह एड्मिरल सैमुअल जे. पापारो (अमेरिका हिंद-प्रशांत कमानः), एड्मिरल स्टीफन टी. कोहलर (अमेरिका प्रशांत बेड़े कमानः) च, अन्य वरिष्ठ नौसैनिकाः तथा गणमान्याः व्यक्तयः अपि सम्मिलिष्यति। एषा वार्ता द्वयोः नौसैनिकयोः मध्ये सञ्चालनीय-सहयोगस्य समीक्षणं, परिचालन-स्तरीय सम्बन्धस्य वृद्धिः, सूचनासाझाकरणं च समुद्री क्षेत्र-जागरूकता-तन्त्रस्य दृढीकरणं च करिष्यति।

अस्यां यात्रायाम् अमेरिकी नौसेनायाः प्रमुखैः संस्थानैः परिचालन-समूहैश्च सभाः भविष्यन्ति, यस्मिन् हिंद-प्रशांत क्षेत्रे परस्परसमुद्री प्राथमिकताः, बहुपक्षीय-संरचनायां सहयोगः, संयुक्त-समुद्रीबल-उपक्रमाः च केन्द्रिताः स्युः। एषा यात्रा भारतीय-नौसेनायाः प्रतिबद्धतां प्रकाशयति, यया स्वतंत्रः, खुलेः, समावेशी च नियमाधारितः हिंद-प्रशांत क्षेत्रदृष्टिकोणः साकारः कर्तुं अमेरिकी नौसेनया सह सहयोगः गहनः कृतः।

एड्मिरल त्रिपाठी यात्रायाः समये बहुपक्षीयनौसैनिकाभ्यासः 'मालाबार' सह समन्वितः अस्ति, यस्मिन् भारत-अमेरिका-जापान-ऑस्ट्रेलिया चतुर्मुखी साझीदारी समुद्री अन्तर-संचालनीयता च समन्वयः च दृढीकर्तुं लक्ष्यीकृतः। एषः अभ्यासः १०-१८ नवम्बरपश्चिमप्रशांत प्रशिक्षण क्षेत्रे आयोजितः। क्वाडः सैन्य-संघटनम् नास्ति, किन्तु एषः अभ्यासः समुद्री-सुरक्षा दृढीकरणाय तथा क्षेत्रे नौवहनस्वातन्त्र्यं संरक्षणाय माध्यमम् इव कार्यं करोति।

---------------------

हिन्दुस्थान समाचार / अंशु गुप्ता