असमस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा , ‘भारतरत्न’ महामनापण्डितमदनमोहनमालवीयाय तस्य पुण्यतिथौ भावपूर्णं श्रद्धांजलिम् अर्पितवान्
गुवाहाटी, 12 नवम्बरमासः (हि.स.)। असमस्य मुख्यमंत्री डॉ. हिमन्तबिस्वसरमा अद्य महामनापण्डितमदनमोहनमालवीयस्य पुण्यतिथौ तं श्रद्धांजलिम् अर्पितवान्। मुख्यमन्त्रिणा सरमा सामाजिक माध्यमे उक्तवान्—“महामना पण्डितमदनमोहनमालवीयः दूरदर्शी शिक्षाविद्, स्वतन्त
महामना पंडित मदन मोहन मालवीय की पुण्यतिथि पर मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा श्रद्धांजलि के साथ सोशल मीडिया पर साझा तस्वीर।


गुवाहाटी, 12 नवम्बरमासः (हि.स.)। असमस्य मुख्यमंत्री डॉ. हिमन्तबिस्वसरमा अद्य महामनापण्डितमदनमोहनमालवीयस्य पुण्यतिथौ तं श्रद्धांजलिम् अर्पितवान्।

मुख्यमन्त्रिणा सरमा सामाजिक माध्यमे उक्तवान्—“महामना पण्डितमदनमोहनमालवीयः दूरदर्शी शिक्षाविद्, स्वतन्त्रता सेनानी च काशीहिन्दू विश्वविद्यालयस्य संस्थापकः च आसीत्, यस्यैः भारतीयशिक्षायाम् चरित्रम्, सेवा च राष्ट्रनिर्माणस्य आदर्शः संयुक्तः। महामनायाः आदर्शाः अद्यापि पीढीन् प्रेरयन्ति, तस्य च योगदानं राष्ट्रः नित्यम् स्मरिष्यति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता