मुख्यमंत्री डॉ॰ यादवः महान्तं स्वतंत्रतासेनानिं पण्डितं मदनमोहनमालवीयं तस्य पुण्यतिथौ श्रद्धांजलिम् अर्पितवान्।
भाेपालम् 12 नवंबरमासः (हि.स.)। प्रखरः राष्ट्रवादी नेता, वाराणस्यां हिन्दू विश्वविद्यालयस्य संस्थापकः, ‘भारतरत्न’-सम्मानितः पण्डितः मदनमोहनमालवीयः इति आज अद्य बुधवासरे तस्य पुण्यतिथिः अस्ति। अस्मिन् अवसरे मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ॰ मोहनयादव
मुख्यमंत्री डॉ. यादव ने  डित मदन मोहन मालवीय की पुण्यतिथि पर श्रद्धांजलि अर्पित की


भाेपालम् 12 नवंबरमासः (हि.स.)। प्रखरः राष्ट्रवादी नेता, वाराणस्यां हिन्दू विश्वविद्यालयस्य संस्थापकः, ‘भारतरत्न’-सम्मानितः पण्डितः मदनमोहनमालवीयः इति आज अद्य बुधवासरे तस्य पुण्यतिथिः अस्ति। अस्मिन् अवसरे मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ॰ मोहनयादवः तं स्मरन् विनम्रां श्रद्धांजलिम् अर्पितवान्।

मुख्यमन्त्री डॉ॰ यादवः स्वस्य सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् प्रकाशित्य स्वसन्देशे अवदत् — “महानः स्वतंत्रतासेनानी, ‘भारतरत्न’-सम्मानितः, महामना पण्डितः मदनमोहनमालवीयः इत्यस्य पुण्यतिथौ अहं विनम्रां श्रद्धांजलिम् अर्पयामि। स्वातन्त्र्यसंग्रामे संघर्षकाले भवान् क्रान्तिकारिणां कृते वकालतनिर्वाहं कृतवान्, विविधानां समाचारपत्राणां सम्पादनं च कृत्वा राष्ट्राय नूतनां दिशां दत्तवान्। भवान् ‘काशीहिन्दुविश्वविद्यालय’ इत्यस्य संस्थापनया यत् ज्ञानदीपं प्रज्वालितवान्, तेन सर्वम् भारतं आलोकितं जातम्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता